Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ७ पापश्रमणम्वरूपम् हाय स्वाभिमायानुकर्तिनः । पञ्चकुशीला हि जिनमते अन्दनीया भवन्तिउक्त च--"पामत्यो ओसन्नो होड कुमीलो तहेव ससतो ।
अहउदो पि य पए अरदणिना निगमयम्मि" ||१॥ आया--पार्धम्य आमन्न. भाति कुशीलम्तया ससक्तः ।
यथान्दन्दोऽपि च एते जान्दनीया जिनमते ॥ इति । तेपामिव अमत्त =अनिरुदावहार', तथा-रूपम्य-मुनिवेपम्यैव धर' धारक-निवेपमापारीत्यर्थ , प्रताप मुनिपराणा-अनमुनीना म- जयम्तमा अत्यन्तनिकृष्ट गम्मिन् के पिपमित्र गर्हिना=निन्दनीया भवति-तथा-स एतादृश माधुः दह-अम्मिन् लोके न भवति । चतुर्वियमदै रनादरणी यो भाति वह समक्त है । शास्त्रीय मर्यादाका परिहार कर अपनी इच्छानुमार जो चलना है वह ययान्द है ५ । ये पाच कुशील जिनमत में अवन्दनीय कहे है। उक्तच-"पासत्यो आमन्नो होट, कुसीलो तहेव ससत्तो ।
अहटो वियाग, अवणिज्जा जिणमयम्मि ॥१॥" (स्वघरे-तया रूपवर) तपा मुनिवेपसा ही वह धारक होता है इसलिये (मुगिवरागहिहिमे-मुनियराणाम यस्तन ) सदा वह मुनियोंके बीच मे अत्यत निकृष्ट माना जाता है। तथा वह (यसि लोगअस्मिन् लोके) इसलोक में (विसमेव गरहिए-विपमिव गर्हित ) विपके समान गर्हित होता हे (ले-म') मा वह सापु (दह परत्यलोण नेवइह परलोके न भवति) न तो हमलोकसा रहता है और न परलोकका रहता है। अर्थात्-उसके ये दोनों भव विगड जाते है । क्यों कि वह હોય છે તે આસક્ત છે (૪) શાસ્ત્રીય મર્યાદાને ત્યાગ કરી પિતાની છત્ર છા અનુસાર જે ચાલે છે તે યથારદ છે આ પાચ કુશીલને ઇનામતમાં અવ દનિય બતાવે છે
स-पासस्थो आमन्ना होद, कुसौलो तहेव ससत्तो।
___ अहन्दो पियएए, अबढाणजा जीणमयभिम ॥१॥"
रूवधरे-तथारूपधर तथा मुनिवेशने से पा. ४२ना. डाय छ मा २ मुगिवरागहिडिमे-मुनिवराणाम प्रस्तन' । ते प्रधान भुनियानी क्यमा सत्यत निट भानाभा मा छे तथा ते एयसे लोए-यम्मिन् के मा उमा विसमेव गारहित-विपमिवहित उनी मागडित य छ से-स' मेवा ते साधु इह परस्थलाए नेप-इइ परोके न भवति न तो tati २९ छ तेभ न तो પરલોકને રહે છે અર્થા–એના એ બને ભવ બગડી જાય છે કેમકે, તે
१४