Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तरप्ययन
'आत्मप्रशाहा' इतिच्छायापक्षे-मात्मना आत्मस्परपम्य दनिका या प्रज्ञा तान्ति यः म तथा, आत्मस्वरूपपदर्शकबुद्धिमणाशक इत्यर्थः, 'आत्मप्रश्नहा' इतिन्द्रायापक्षे तु-आत्मना आत्मविपये या प्रश्नस्त हन्ति य म तथा, अय भाषायदि कश्चित् पृति-किं भवान्तरयायी आत्मा उत नेति । तत सोऽतिमा चालतया त प्रश्नमेव हन्ति, या-नाम्त्यात्मा प्रत्यक्षादिप्रमाणेरनुपलभ्यमानत्वात् ततोऽयुक्तोऽय ते प्रश्नः । मति हि धर्मिणि धर्माश्रिन्त्यन्ते इति । तथा -यो व्युद्ग्रहे हस्ताहस्त्यादियुद्धे, करहेगाचि रुयुद्धे न सातत्परो भाति, स पापश्रमण इत्युच्यते ॥१२॥
मृलम्-अथिरासणे कुकडए, जत्थै तत्) निसोयेंड ।
आसंणम्मि अगाउत्ते, पावसमणे तिं वुच्चंड ॥१३॥ अथवा “अत्तपणहा"की लस्कृतच्छाया “आत्मननहा" ऐसी भी हो सकती है इसका अर्थ "यदि कोई उससे ऐसा प्रश्न करता है। कि भवान्तरमें जानेवाली आत्मा है कि नहीं है" सो वह इस प्रश्नको अपने कुतर्कोदारा नष्ट कर देता कि प्रत्यक्षादि प्रमाणोसे अनुपलभ्यमान होनेसे गधेके सीग की तरह जर आत्माका ही अस्तित्व नहीं है तो फिर भवान्तरमे कोन जायगा? इसलिये यह प्रश्न ही अयुक्त हे कारण कि धर्मीके होने पर ही उसके धर्मोंका विचार होता है" ऐसा होता है। (बुग्गहे कलहे रत्ते-व्युदग्रहे कलहे रक्तः)हस्ति आदि के युद्धमे तथा वाचिक कलहमे तत्पर रहता है वह (पायप्तमगेत्ति वच-पापश्रमण इत्युच्यते) पापश्रमण कहलाता है ॥१२॥ २ छ, अथवा "अत्तपण्णहानी सस्कृत छाया " आत्मप्रश्नहा" मे पशु या શકે છે. આનો અર્થ “જે કે એનાથી એવો પ્રશ્ન કરે કે ભવાન્તરમાં જવાવાળા આત્મા છે કે, નથી ?” ત્યારે તે પોતાના કુતર્કો દ્વારા આ પ્રશ્નને નષ્ટ કરી દે છે અને કહે છે કે, પ્રત્યક્ષાદિ પ્રમાણેથી અનુપલભ્યમાન હોવાથી ગધેડાના શી ગડાની માફક જ્યારે આત્માનું જ અસ્તિત્વ નથી તે પછી ભવાન્તરમા કેણ જવાનું છે ? આ કારણે એ પ્રશ્ન જ અયુક્ત છે કારણ કે, ધમી હેવાથી જ એના ધર્મનો વિચાર थाय छ" गोवाथाय छ बुग्गहे कलहे रत्त-व्युदगृहे कलहे रक्त थी माहिना युद्धमा तथा क्यानना ४६मा ac५२ २९ छे ते पावसमणेत्ति बुन्चद-पापश्रमणदत्युच्यते પાપભ્રમણ કહેવાય છે ૧રા