Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६
उत्तराध्ययामूत्र
दिवर्णान् च पुन. गन्धान् प्राणतृप्तिकरान गुरभिगन्धान् तथैव रसान =रसनेन्द्रियग्राह्यान् मधुरादीन् च पुन स्पर्शान=लगिन्द्रियरियान कोमलारपा एतान् पञ्चविधान=पञ्चमकारान् कामगुणान् = कामपर्धकान, नमचर्यरतो भिक्षु नित्यशः परिवर्जयेत् = परित्यजेत् । शब्दादि पञ्चविधविषयानुरागी न कदापि भवेदिति भावः ।
॥ इति दशमस्थानम् ॥
यत्मा प्रत्येक ब्रह्मचर्यसमाधिस्थाने 'शङ्का नास्यात्' इत्याद्युक्तम्, तत्स प्रति तालपुटविपदृष्टान्तेन स्पष्टमतिपत्तये पुनराह - मूलम् -- आलंओ थीजेणाइण्णो, थीकहा ये मनोरमा । सर्थवो 'चेव नारीण, तांसि इदियदरिसैण ॥११॥ कूडेय रुय गीयें, हर्सिय भुक्तासियाणि यें । पणीय भत्तंपीण च, अहमीयं पाणभोयणं ॥१२॥ गत्तभूसणसिंह चै कामभोगा ये दुर्जया । नरस्सऽ गवेसिस्स, विस तालैउड जहाँ ॥३३॥
तथा (ख्वे-रूपाणि) आकृति गत गौर आदि वर्णो का तथा ( गधे-गधान् ) घ्राणतृप्तविधायक रसों का एव ( फासे-स्पर्शान् ) स्पर्शन इन्द्रिय के विषय जो कोमलादि सुखकारी स्पर्श है उनका ( पचविहे कामगुणेपचविधान् कामगुणान् ) इस प्रकार से इन पाच काम वर्द्धक गुणों का (बभ चेररओ भिक्खु - ब्रह्मचर्यरत भिक्षु.) ब्रह्मचर्य मे रत भिक्षु ( चिसो परिवज्जए - नित्यश' परिवर्जयेत् ) सदा परित्याग करे । इसका भाव यही है कि-शब्दादिक पाच प्रकार के विषयों मे भिक्षु अनुरागी नही बने । यह देशमा स्थान है ॥१०॥
भाइतिगत भवन आदि वोना, गये-गधान् तथा प्राथतृप्ति विधाय सुर लिग घना तथा रसे-रमान् रसना इन्द्रियना विषयभूत मधुरादिरसोना भने फासेस्पर्शान् न्द्रियनो विषय अमलाहि सुभारी स्पर्शने थे। पचविहे कामगुणेपचविधान कामगुणान् या प्रमारे याथ अभसाहि सुमारी स्पर्श तेना बभ चेररओ भिक्खू - ब्रह्मचर्यरतो भिक्षु प्राययभारत भिक्षु सहा परित्याग रे આના ભાવ એ છે કે, શબ્દાદિક પાચ પ્રકારના વિષયામા ભિક્ષુ અનુરાગી ન ખને આ શત્રુ સ્થાન ॥ १० ॥