Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १६ दशनिधनामचर्यसमाधिस्थाननिरूपणम् ८१ -इन्द्रिय नो इन्द्रियनिग्रहान, ब्रह्मचर्यसमाहित ब्रह्मचर्यसमाधियुक्तः भिक्षु धर्मारामे धर्म -श्रुतचारित्रलमणः, स एव सततमानन्द हेतुतया प्रतिपाल्यतया च आरामो, धर्माराम', यद्वा-धर्म आराम इव कर्मसन्तापसतप्ताना प्राणिना गिवमुखहेतुत्वादभिलपितफलदायस्त्वाच धर्मारामस्तस्मिन चरेत-विहरेत् ॥१५॥
ब्रह्मचर्यमाहात्म्यमाह-- मूलम्--देवदानवगंधव्वा, जरख रखस किनरा ।
वभयारी नमसति, दुवंर जे' कॅरति ते ॥१६॥ डाया--देव दानव गन्र्या , यक्षराक्षस स्निरा।
ब्रह्मचारिणो नमस्यन्ति, दुप्फर ये कुर्वन्ति तान् ॥१६॥ टीका-'देव दानव' इत्यादि ।
ये पुरुपाः बियो पा दुप्फरम्-कातरजनैर्दुरनुचर ब्रह्मचर्य कुर्वन्ति अनुतिष्ठन्ति, तान् ब्रह्मचारिणो देवदान गन्धर्वा.-तर-देवा. विमानवासिनो ज्योतिकाश्च, दानया =भवनपतय., गवर्ग: देवगायका.-अष्टमन्यन्तरटेवाः, तथापव नो इन्द्रिय का निग्रह करनेवाला तथा (भचेरसमाहिए-ब्रह्मचर्य ममाहितः) ब्रह्मच मे समाविसपन्न ऐमा (भिक्खू-भिक्षुः) मुनि (धम्माराम चरे-धर्माराम चरेत्) श्रुतचारित्र रूप वर्माराममे-धर्मगीचे मे विचरे । आराम-जिस प्रकार गर्मी से मतप्त प्राणिगणो के लिये आनद का हेतु होता है और इसीलिये वह सरक्षणीय होता है इसी प्रकार कमों के सतापसे सतप्त प्राणिगणों के लिये शिवसुखका हेतु होने से तथा अभिलपित फल प्रदाता होने से धर्म को आराम की उपमादी गई है ॥१५॥
'देवदानवगधव्या' इत्यादि
अन्वयार्थ (जे-ये) जो स्त्री अथवा पुरुप (दुकर-दुष्करम् ) कायर धन्द्रिय भने नन्द्रिय निड ४२पापा तथा वभचेर समाहिए-ब्रह्मचर्य समाहित. ब्रह्मायया समाधिस पन्न सेवा भिक्खू-भिक्षुः मुनि धम्माराम चरे -धर्माराम चरे श्रुत यारित्र३५ धाराममा-धम भगीयामा वियरे साराभપ્રમાણે ગરમીથી સંતપ્ત પ્રાણીગણેને માટે આ દિને હેતુ હોય છે અને એજ કારણે તે સ રક્ષણીય હોય છેઆ રીતે કર્મોના સ તાપથી સંતપ્ત પ્રાણીગણીને માટે શિવસુખનો હેત હોવાથી તથા અભિષિત ફળ પ્રદાતા હોવાથી ધમને આરામની ઉપમા આપવામા આવેલ છે ૧પા
"देवदानवगधन्या" त्याला
मन्वयार्थ:-जे-ये २ श्री मथा पुरुष दुकर-दुष्करम् ४ायना द्वारा ११