Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सप्तदशमध्ययनं प्रारभ्यते व्याख्यात पोडशमध्ययनम् । सम्पति सप्तदशमारभ्यते। अन्य च पूर्वेण सहायमभिसम्पन्धः-पूर्वा ययने ब्रामचर्यगुप्तय, प्रोक्ता , ता. पापम्यानपर्जनादेश भवन्ति । पापस्थानसेवनाद पारश्रमणा भवन्ति । ततः पापश्रमणाना म्वरूप प्रतियोधयितुमिदम' ययनमारभ्यते । तम्यायगाथामाहमूलम्-जे' केई उ पव्वेंडए नियठे, धम्म सुणिता विणयोववण्णे ।
सुदुलंह लहिं वोहिलाभ, विहरेज पच्छा थे जहाँसुह तु ॥१॥ छाशा-या यश्चित्त मनजितो निम्रन्थो, धर्म अत्वा नियोपपन्न ।
सुदुर्लभ लामा गोधिलाभ, विहरेत् पश्चाच यथामुस तु ॥६॥ टीका-'जे केड' इत्यादि । य, कश्चित्-मोक्षामिलापी पुरुप' 'तु' इति निश्चयेन स्थविरानगारादि
॥सत्रहवा अध्ययन प्रारभ ॥ सोलहवा अध्ययनका व्याख्यान हो चुका अय सत्रहवाअव्ययन प्रारभ होता है। इस अध्ययनका सबध पहिले अध्ययनके साथअर्थात् सोहलचें अध्ययनके साथ-इस प्रकारसे है-वहा पर जो ब्रह्म चर्थकी गुप्तिया कही गई हैं मो वे गुप्तिया पापस्थानोंके वर्जनसे ही हो सकती है। अन्यथा नहीं। पापस्थानोंके सेवनसे तो पापत्रमण होते है। इसलिये पापश्रमणोके स्वरूपको समझानेके लिये इम अध्ययनका प्रारम किया गया है। इसकी यह आद्य गाया है
'जे केड' इत्यादि। अन्वयार्थ-(जे केइ-य' कश्चित् ) जो कोई मोक्षाभिलापी पुरुष
સત્તરમા અધ્યયનને માર ભ– સેળમુ અવ્યયન સપૂર્ણ થયું છે, હવે સત્તમા અધ્યયનને પ્રારભ થાય છે આ અધ્યયનને સ બ ધ સોળમા અધ્યયન સાથે આ પ્રકારને છે–ળમાં અવ્ય થનમાં બ્રહ્મચર્યની ગુપ્તિએ કહેવામા આવેલ છે એ ગુણિઓ પાપસ્થાનના વર્જનથી થઈ શકે છે, એના સિવાય નહી પાપસ્થાનના સેવનથી ને પાશ્રમણ થાય છે આ કારણે પાપથમણાના સ્વરૂપને સમજાવવા માટે આ અધ્યયનને પ્રારભ કર पामा भाव छ मानी मा प्रथम गाथा छ- "जे केइ' त्या
मन्वयाथ:-जे केइ-य कश्चित् रे । भाक्षामिताषी पुरुष स्यविर मगार