Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मियदर्शिनी टोका अ १५ दशविधताह्मचर्यसमाधिस्थाननिम्पणम छाया-आल्य सीजनाकीर्ण , बीकया च मनोरमा ।
सम्तवचैत्र नारीणा, तासामिन्द्रियदर्शनम् ॥११॥ ऊनित रुदित गात, हमित भुक्तासितानि च । प्रणीत भक्तपान च, अतिमात्र पानभोजनम् ॥१२॥ गानभूपणमिष्ट च, कामभोगाश्च दुर्जया ।
नरस्यात्मगवेपिणो. विप तालपुट यथा ॥१३॥ टीका-'आलओ' इत्यादि ।
स्त्रीजनाकीर्ण सापशुपण्डकादिभिः सकुल. आलय =स्थानम्, चन्पुनः मनारमा मनोहरा स्वीकथा, च-पुनः नारीणा सस्तव एव-स्त्रीभिःसह एकासने परिचयकरणम् एकासने समुपवेशनचापि, एवकारोऽप्यर्थकः, तथा-तासा= नारीणाम् इन्द्रियदर्शनम् मुमनेनादीना सानुरागावलोकनम्, तथा स्त्रीणा कृजित,
प्रत्येक ब्रह्मचर्य ममाधिस्थान मे जो 'मका वा कम्वा वा' इत्यादि पद प्रयुक्त किये गये है उनको तालपुट के दृष्टान्त से स्पष्टप्रतिपत्ति के लिये नीचे की तीन गाथाओं से कहते है 'आल ओ' इत्यादि, 'कइय' इत्यादि, 'गत्तभूसणमिट्टच' इत्यादि ।
अन्वयार्थ-(थीजणा इण्णो आलओ-स्त्री जनाझीर्ण आलय. ) स्त्रीपशु पडक आदिकों से सहित वसति १ (मणोरमा थीकहा य-मनोरमा स्त्री कथा च) मनोहर स्त्रीकथा २ (नारीण सथयो चेव-नारीणां सस्तव चैव) स्त्रियो के साथ परिचय करना-एक आसनपर उनके साथ बैठना ३ (तासि दियदरिसण-तासाम इन्द्रियदर्शनम् ) उनकी मुख नेत्र आदि इन्द्रियो को रागभाव से देखना ४ ॥११॥ तथा स्त्रियों के
પ્રત્યેક બ્રહ્મચર્યના સમાધિસ્થાનમા જે શક આશકા વગેરે પદ પ્રયુક્ત કરવામા આવેલ છે અને તાલપુટના છાતથી સ્પષ્ટ રીતે સમજવા માટે નીચેની ત્રણ ગાથાઓ દ્વારા કહેવામાં આવે છે
"आलो" त्या , “कूइय" त्याlel, “गत्तभूसाम? च" त्या ____मन्वयार्थ -थीजणाइण्णो आलओ-स्त्रीजनाकीर्णः आलय श्री, ५२, ५४४, माथी सदा वसति (१) मनोरमा थीकहा य-मनोरमा स्त्रीकथा च भनाइ२ श्री ४था (२) नारीण सथवी चेव-नारीणा सस्तव चैव श्रीमानी साथै पश्यिय ४२वीथे मासन 8५२ मेमनी साथे मेस (3) तासिं इदियदरिसण-तासा इन्द्रिय ન એના મુખ, નેત્ર, આદિ ઈન્દ્રિયોને રાગભાવથી જેવી (૪) ૧૧ તથા સ્ત્રીઓના