Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीम अ १६ दशविपनामचर्यममाधिस्थाननिरूपणम्
७५ तथा-शरीरपरिमण्डनम्-गरीरशोभासम्पादक केशरमवादिसमारचनादिक श्रृगा रार्थ न धारयेत् । विभूपणप्रिया• मियो भवन्ति, अतम्ता विभूपित पुरुप सामयन्ते । स्त्रीभिः काम्यमाना ब्राह्मचर्याद् भ्रसन्ते । अता ब्रह्मचर्यरतो भिक्षु न कदापि शरीरशोभा परिकल्पयेरिति भावः ॥९॥
॥ इति नतम ब्रह्मचर्यसमापिस्थानम् ॥ मूलम्- सद्दे रुवे ये गधे य, रसे फासे तहेव य ।
पंचविहे कामैगुणे, णिचसो परिवजए ॥१०॥ छाया-शब्दान रूपाणि च गन्धाश्च, रसान स्पर्शास्तथैव च ।
पञ्चविधान् कामगुणान् , नित्यशः परिवर्जयेत् ॥१०॥ टोमा-'म' इत्यादि। शब्दानमन्मनभापितादिस्पान , च-पुनः रूपाणि-आकृतिगतान् गौरा'विभृम परिवज्जेज्जा' इत्यादि
अन्वयामचेररओ भिख-ब्रह्मचर्यतोमिक्षुः ब्रह्मचर्यव्रत में लवलीन हुआ भिक्षु (विभूस परिवज्जेज्जा-विभूपाम् परिचर्जयेत् ) अति उत्कृष्ट वस्त्रो द्वारा शरीर की गोमा वडानी छोडे तथा (सिगारत्य सरीरपरिमाण परिवज्जए-श्रृगारार्थम् शरीरपरिमडन परिवर्जयेत् ) शरीर मे शोभा के मपादक जो केा आदि की रचना है उसको श्रृंगार के विचार से धारण न करे। ब्रह्मचर्यरत माधु कभी भी शारीरिक शोभा सपादन करनेवाले पदार्थो का सबन्ध-अपने शरीर से न होने दे। शुश्रूपा विभूपा का सदा ही त्याग करे । यह नवम स्थान है ॥९॥
'मरे स्वे य' इत्यादिअन्वयार्थ-(सदे-शब्दान) मन्मनभापित स्त्री आदि के शब्दों का "विभूम परिवजेजा" त्यादि।
- मन्वयार्थ --भचेररओ भिम्व-ब्रह्मचर्यरतो भिक्षु प्रासयतमा समान ने मिन विभूस परिवजेना-विभूपाम् परिवर्जयेत् मति :पत्रोने पडे २वानु छ। तथा सिंगारत्य सरीरपरिमडण परिवज्जए-श्रृगारार्थम् शरीरपरिमण्डन परिवर्जयेत् श६२नेश ला३५ मेवा वाण माहिती स्थना ४ व्येने श्रृगारना વિચારથી ધારણ ન કરે બ્રહ્મચર્યરત સાધુ કદી પણ શારીરિક શભા સંપાદન કરવાવાળા પદાર્થોને સ બ ધ પિતાના શરીર સાથે ન થવા દે સુશ્રુષા વિભૂષાને સદા સર્વદા ત્યાગ કરે આ નવમું સ્થાન છે ! ૯
"सद्दे रूवे य" त्यादि । भन्याय-सदे-शब्दान् भन्मानमापित माहि शोना तथा रूवे-रूपाणि