Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. १६ दशविधामचर्यसमाधिस्थाननिरूपणम् ६६ णस्स बंभयारिस्स बभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेय वा लभेजा उम्माय वा पाउणिज्जा, दीहकालिय वा रोगायंक हवेना, केवलिपण्णत्ताओवा धम्माओ भसेजा। तम्हा खलु णो णिग्गथे अइमायाए पाणभोयणं भुजेजा ॥११॥
छाया-नो अतिमात्रया पानभोजनमाहारयिता भवति, स निर्ग्रन्थः । तत् कथमिति चेदाचार्य आह-अतिमागया पानभोजनमाहारयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काक्षा वा विचिकित्सा पा समुत्पद्येत, भेद वा लभेत, उन्माद वा प्राप्नुयात् , दीर्घकालिक रोगातङ्क भवेत् , केलिप्रज्ञप्ताद् वा धर्माद् भ्रसेत । तम्मात्खलु नो निर्ग्रन्थोऽतिमात्रया पानभोजन भुञ्जीत ॥११॥
टीका---'नो अइमायाए' इत्यादि ।
यः साधुः अतिमात्रया-अतिशयिता माना अतिमात्रा तया, मात्रामतिकम्येत्यर्थः पानभोजनम् उपलक्षणत्वात्वाद्य म्यादा च आहारयिता-भोक्ता न भवति, स निर्ग्रन्थः । उक्त च भोजनमात्राविपये--
"पत्तीस फिर कवलरा, आहारो कुन्छिपूरओ भगिओ ।
पुरिसस्स महिलियाए, अट्ठावीस भवे कवला ॥१॥ अष्ठम समाधिस्थान इस प्रकार है'नो अहमाया' इत्यादि।
अन्वयार्थ-जो सामु (अइमायाए पाणभोयण आहारेत्ता न वह से निग्गये-अनिमात्रया पान भोजनम् आहारयिता न भवति स निर्गन्य) मात्रा को उल्लघन करके पान, भोजन खाद्य एव लेह्य पदार्थों को नहीं ग्वाता है वह निर्घन्य है। भोजन मात्रा के विषय मे इस प्रकार कहा गया है
"यत्तीस किर कवला, आहारो कुरिछपूरओ भणिओ। पुरिसस्स महिलाए, अट्ठावीस भवे कवला ॥१॥" આઠમું બ્રહ્મચર્યસમાધિરથાન આ પ્રમાણે છે– "नो अइमायाए" त्यादि।
मन्याय-- साधु अइमायाए पाणभोयण आहारेत्ता न हबइ से निग्गथेअतिमात्रया पानभोजनम् थाहारयिता न भवति स निग्रंथ मानानु GER धन रीने પાન, ભોજન, સ્વાદ્ય, અને લેહા પદાર્થોને ખાતા નથી, તે નિગ્રંથ છે ભોજન માત્રાના વિષયમાં આ પ્રમાણે કહેવામાં આવેલ છે–