Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १६ दगविधनचर्यसमाविस्थाननिरूपणम् म्भू अगपच्चर्ग सठाण चारुहावियपेहिय ।
वभचेरेरओ थीण, चम्खुगेझ विवजएं ॥४॥ छाया--अङ्गप्रत्यङ्गसम्मान, चारपित मेलितम् ।
ब्रह्मचर्यरत', स्त्रीगा, चा विपर्जयेत् ॥४॥ टीका-'अगपचग' इत्यादि । ब्रह्मचर्यरत' मा स्त्रीणा=स्वीमरन्धि चारु= गोभनम् अगत्यसम्यानम्-अग शिर प्रभृतिकम्, प्रत्यदम्पस स्थलादिरम्, सस्थानम् आसार , १पा समाहारस्तत्, तपा-चारूलपितसित च, तन-चार शोभनम् उल्लपित-मन्मनभापितादि कामचेशपिशेपस्तत्साहचर्यान्मुखमप्युलपितम प्रेक्षित-प्रेषण-कगक्षनिरीक्षणादिस्प. तत्साहचर्यान्नेमपिमेलितम , अनयो. समाहारस्तत् , चतुर्याद्य-चभुपियागत भवेञ्चत्तदा सया तद् विवर्जयेत् । सति
'अगपच्चग' इत्यादि--
अन्वयार्य-(वभचेररओ भिक्खू-ब्रह्मचर्यरत. भिक्षुः) ब्रह्मचर्य के पालन करने मे भली प्रकार से उद्यमशील बना हुआ सायु (वीणवीणाम् ) स्त्रियों के (चार-चाम) सुन्दर (अगपच्चग मठाण-अगप्रत्यगसस्थानम्) अग उपागों के संस्थान को अर्थात् शिर आदि अग एव वक्षस्थल आदि उपागों की रचना को-आकार को, तथा (जम हावियपेरिय-चाच्ह पितक्षितम् ) सुन्दर उल्लपित-मन्मनमापित आदि कामचेष्टा विशेप को तथा इसके साहचर्य से उनके मुग्व को तथा (क्षितम् ) कटाक्षपूर्वक उनके निरीक्षण आदि को एव इसके माहवयं से उनके नेत्रो को भी (चक्खुगेज्झ-चक्षुाह्यम् ) जय यह पीज अपनी दृष्टि की विपयभूत ने नव (विवजए-विवर्जयेत्) रागपूर्वक देग्वने का सर्वथा
" अगपञ्चग" या
24-या-भचेररओ मिरव-ब्रह्मचर्यरत. भिक्षुः प्रायःनु पालन ४२वामी मारी गते उद्यमशी- मन साधु वीण-स्त्रीणा स्त्रीमान चारु-चार सुह. अगपञ्चगसठाण-अगप्रत्यगमस्थानम् २५ पाना स्थानाने अर्थात् માયુ આદિ અગ તેમજ વક્ષ સ્થળ આદિ ઉપાગેની રચનાને–આકારને તથા चारुलवियपेहिय-चास्लपितपेक्षितम् सु४२ Ecalut-मनमापित मा डाम ચણા વિશેષને તથા તેના સહવાસથી તેના ચહેરાને તથા બેબિત કટાક્ષપૂર્વક તેના निरीक्षण माहिन तभक तना सहवासयी तेना नेत्रीने १, चरखुगेज्ज-चक्षाम नया सा सपना थाल पातानी टीनी विषयभूत गने सारे विवज्जप-पवर्जयेत તેને રાગપૂર્વક જેવાને સર્વથા પરિચાગ કરે છે કે, જ્યા સુધી નેત્રોને સદુભા