Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रिवदशिनी टीका अ १६ दशविधनामचर्यसमाधिस्थाननिरूपणम्
'५ शवधनलचयसमाधिस्थाननिरूपणम् ______६७ काटि रहितच, य आल्यो भाति, तम् आलय-गृह निर्ग्रन्थो ब्रह्मचर्यस्य रक्षार्थ, 'तु' निश्चयेन निषयते । एतादृशविशेषणविशिष्टे म्याने निर्धन्यम्तिष्ठतीति भाव । 'ज' इत्यादि प्राकृतत्वान्नपुसमा निर्दिष्टम् ॥१॥
॥ इति प्रथमम्यानम् ॥ मूलम्-मणपल्हाय जंणणि, कामरागविवणि ।
वभचेररओ भिक्खू, थीकह तु विवजए ॥२॥ छाया-मन. महादजननी कामरागविवर्द्धनीम् ।
ब्रह्मचर्यरतो भिः, वीस्था तु विर्जयेत् ॥२॥ टीका-'मणपलाय' इत्यादि ।
ब्रह्मचर्यरतो भिक्षु मन महादजननीं-चित्ताहादजनिका, कामरागविव. नी-कामेपु-विपयेपु यो राग =आसक्तिस्तम्य विवर्द्धनी-द्धिकरी स्त्रीकथा स्त्रीपशुपण्डकादिकथा तु-निश्चयेन पिवर्जयेत् ॥२॥
॥ इति द्वितीयम्यानम् ॥ स्त्रीजनों से रहित हो तथा पशु पडक आदि से भी वर्जिन हो (त आलयम्-तम् आलयम् ) उस वसति मे ही निग्रन्थ साबु (वभचेरस्स रस्वट्टा-ब्रह्मचर्यस्य रक्षार्थम् ) ब्रह्मचर्य की रक्षा निमित्त (निसेवरानिपेवते) निवास करता है। अर्थात् जो वमति पूर्वोक्त विठोपणों से विशिष्ट होती है उसी में निर्ग्रन्थ साधु ठहरते है। इससे भिन्न मे नहीं ।
॥यह प्रथम स्थान है ॥१॥ 'मणपल्हायजणणिं' इत्यादि।
अन्वयार्य-(वभचेररओ भिक्खु-ब्रह्मचर्यरत. भिक्षुः) ब्रह्मचर्य की पालना करने में लवलीन हुआ साधु (मणपल्हायजणणि-मन' प्रल्हाद जननीम् ) चित्ताढादकारक एव (कामराग विचढणि-कामरागविवर्द्धनीम्) थीजणेण य-स्त्रीजनेन च श्री नायी रहित डाय तथा पशु ५३४ माहिया पए १० य त आलय-तम् आलयम् ते परतीमा २ नि साधु चमचेरस्स रक्टाब्रह्मचर्यस्य-रक्षाथम् भडभाय नी रक्षा निमित्त निसेवए-निषेवते २७ छ अर्थात् જે વસ્તી પૂર્વોક્ત વિશેષણથી વિશિષ્ટ હોય છે તેમાં નિર્ચ થ સાધુ રોકાય છે એનાથી બીજી રીતે નહી આ પ્રથમ સ્થાન છે | ૧ |
"मणपल्हायजणगि" छत्यादि।
मक्या--वभचेररओ भिवरख-ब्रह्मचर्यरत भिक्ष' ब्रह्मययनु पालन ४२वामा पहीन मनता सेवा साधु मणपल्हाय जणर्णि-मनः प्रल्हादजननीम् थित्त प्रसन्न मनाये तवा भने कामरागविवड्डणि-कामरागविवर्द्धनीम् विषय