Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ १६ दशविधतामचर्यममाधिम्याननिरूपणम् कर्ता न भवति, स निबन्यो भवति । यः साधु विभूपानुपाती न भरति, स र निग्रन्यो भवतीति यदुन्यते, तत्कयम्-किमत्र कारणम् , इति शिष्यजिज्ञासा भाति चेदाचार्य आह-विभूसावत्तिए' इत्यादि, विभूपावर्तिक. पिभूपा-गरीरशोभा वर्तयितु विधात शीठमम्येति विभूपावर्ती, स एव-निभूपातिकः, अत एय-विभूषितशरीर =भूषितम्-अलङ्कत गरीर येन स विभूपितशरीरः स्नानानुलेपनाद्यलड़त गानो यो भवति, स सीजनस्य अभिलपणीयः अभिलापयोग्यो भवति । उक्त च-'उज्ज्वलपेप पुरुप दृष्ट्वा स्त्री कामयते' इति । ततः तदनन्तर
नौवा समाधिस्थान इस प्रकार है'नो विभूमाणुवाई-इत्यादि ।
अन्वयार्थ-जो मासु (विभूसाणुयाई नो वड से निग्गये-विभ्रपानुपाती नो भवति स निन्य.) विभृपानुपाती नही होता है-शारीरिक शोभा सपाटक स्नान, दन्तधावन आदि उपकरणों द्वारा शरीर का सस्कार नहीं करता है वह निर्ग्रन्थ है। इससे विपरीत करनेवाला अर्थात् स्नान आदि द्वारा शारीरिक सस्कार करनेवाला सामु निर्ग्रन्य नही माना जाता है। क्यों कि इस प्रकार के आचरण से अर्थात्विभूपावर्ती दोने से ता स्नान अनुलेपन आदि द्वारा अल कृत शरीरपाला होने से साधु ( इत्थी जणेण अभिलसिजमाणस्स बमयारियस्स यभचेरे सका वा कमा वा वितिगिच्छा वा समुप्पजिजा-स्त्री जनेन अभिलप्यमाणस्य ब्रह्मचारिण ब्रह्मचर्ये गका वा काक्षा वा विचिकित्सा वा ममुत्पद्येत) स्त्रीजनोंडारा अभिलपणीय हो जाता है। क्यो कि
नवभु समाधिस्थान २मा प्रमाणे छ-"नो विभूसाणुवाई" त्यादि ।
मन्वयार्थ:- साधु विभूसाणुवाई नो हवद से निग्गथे-विभूपानुपति नोभवति स निग्रंथ. विभूषानुपाती नथी थता-शारीरि* शाला स पा६४ स्नान, त ધાવન, આદિ ઉપકરણ દ્વારા શરીરને સાકાર કરતા નથી તે નિર્ચ થ છે આનાથી વિપરીત રીતે વર્તનાર અર્થાત સ્નાન આદિરા શારીરિક સ સ્કાર કરવાવાળા સાધુ નિર્ચ થ કહેવાતા નથી કેમકે, આ પ્રકારના આચરણથી અર્થાત્ વિભૂષાવતી થવાથી तथा स्नान अनुबेपन माद्विारा २ त शरीरवाणा वायी साधु इत्थी जणेण अभिलसिज्जमाणस्स भयारिस्स वभचेरे सका वा कखा वा वितिगिन्छा वा समुप्प जिज्ना-स्त्री जनेन अभिलप्यमाणस्य ब्रह्मचारिण. ब्रह्मचर्ये शका पा काक्षा वा विचिकित्सा वा समुत्पयेत स्त्रीमना मनिसणीय य य छ भ, "उज्वल