Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ. १६ दशविधताह्मचर्यसमाधिस्थाननिम्पणम् तस्मिन् , भित्त्यन्तरे पा-भित्तिः पवेष्टकादिविरचिता तस्या अन्तर वस्मिन् वा, स्थित्वा वीणा-स्त्रीसम्बन्धिकजितशब्द पा-सुरतसमये कोकिलादि विविधपति भापारूपमव्यक्त गन्द पा, रुदितमन्द वा प्रेमालाजनित रोदनशब्द वा, गीत शब्द -पञ्चमरागादिना प्रारब्ध मनोहर सगीत वा, हसितशब्द वा-हास्ययुक्त शब्द वा. स्तनितशब्द वा-भोगसमये मेघगर्जनानुकारिशब्द वा, क्रन्दितगन्द पा-मोपितभर्तृकाणा विरहिणीना पतिविरह जनितमुनै रोदनरूप पा, पिठपितशब्द
पचम समात्रिस्थान दम प्रकार है'णो हत्थीण कुडतरसि वा इत्यादि ।
अन्वयार्थ-जो माधु (कुइतरमि वा दुमतरसि वा भित्तितरसि वाकुख्यान्तरे वा दूग्यान्तरे वा भित्यन्तरे वा "स्थित्वा" कृडयसद्द वा मइय सद्द वा कदिासद वा विलयवियसद्द वा सुणित्ता नो हवड से निग्गथेकृजितगन्द वा मदितान्द वा क्रन्दित शद वा विलपित शब्द वा श्रोता नभवति मनिर्ग्रन्थ )पापाण निर्मित भी के अन्तराल मे, वस्त्रनिर्मित यवनिका के अन्तराल मे, पक्की डेट आदि की बनी हुई भित्ति के अन्तराल मे ठहर कर स्त्रियों के कृजित शब्द-सुरतकाल के शब्द को, मदित शब्द को-प्रणयकलह से जनित रोने की आवाज को, गीत र को-पचम रागआदि द्वारा प्रारभ किये गये मनोहर मगीत को, हसित शन्द कोहास्ययुक्त वाणी को, स्तनित शब्द को-सभोग समय मे मेघ की गर्जना के समान होनेवाली अस्पष्ट पनि को, क्रन्दित शब्द को-प्रोपितभर्तृका પાચમુ બ્રહ્મચર્ય સમાધિસ્થાન આ પ્રકારનું છે– "णो इत्थीण कुडतरसि वा" या
सन्क्याथ- साधु कुडतरसि वा दसतरसि वा भित्तितरसि वा-कुड्यान्तरेगा दप्यान्तरे चा भित्त्यन्तरे वा स्थित्वा पााथी नावे मसभा, १ निमित्त यन નિકાના અન્તરાલમા, પાકી ઈ ટ આદિથી બનાવવામા આવેલ ભી તના અન્તરાલમા રેકधने स्त्रीयाना कृटयसद वा रुइयसद्द वा कढियसद वा विलवियसद्द वा सुणित्ता नो हवद से णिग्गथे-जितशब्द वा रुदितशब्द वा क्रन्दितशब्द वा विलपितशब्द वा योता न भवति स निग्रंथ. शह-सुरत शहाने ३६न शहने-अश्य કલહથી થતા રૂદનના અવાજને ગીત શબ્દને પચમના આદિ દ્વારા પ્રારંભ કરવામાં આવેલ મને હર સંગીતને, હાસ્ય શબ્દને હાસ્યયુક્ત વાણને સ્વનિત શબ્દને-સ ભેગ સમયે મેઘગર્જનાની માફડ થનારી અસ્પષ્ટ એવીધ્વનીને, કન્દિત શબ્દને-ભરણ પોષણ