Book Title: Uttaradhyayan Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसत्र वा-भर्तृगुण स्मार स्मार प्रलापस्पशा श्रोता नो भवति । स निग्रेन्यो भाति । शेष व्याख्यातप्रायम् ||८||
॥ इति पञ्चम ममाधिस्थानम् ॥ पष्ठमाह-- मूलम्-नो इत्थीणं पुव्वरय वा पुचकीलिय वा अणुसरित्ता हवड, से निग्गंथे। तं कहमिति चे आयरियाह-निग्गंथस्त खल्ल इत्थीण पुवरय पुव्वकीलिय अणुसरमाणस्स वभयारिस्स वभचेरे सका वा कखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं पा लभेजा, उम्माय वा पाउणिजा, दीहकालिय वा रोगायक हवेज्जा, केवलिपन्नत्ताओ वा धम्माओवा भसेजा। तम्हा खल्लु नोनिग्गथे इत्थीण पुव्वकीलिय अणुसरेज्जा ॥९॥
छाया--नो स्त्रीमि. पूर्वग्त पूर्वक्रीडितम् अनुस्मा भवति । तत्कय मिति चेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीभि. पूर्वरत पूर्वक्रीडितम् अनुस्मरतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का वा काक्षा चा विचिकित्सा वा समुत्पयेत, भेद वा लमेत, उन्माद वा माप्नुयात् , दीर्घकालिक वा रोगातङ्क भवेत्, केवलिप्रज्ञप्ताद् धर्माद् भ्रसेत । तस्मात्खलु निर्ग्रन्थो नो स्त्रीभि पूर्वरत पूर्वक्रीडितमनुस्मरेत् ।।९।।
टीका-'नो निग्गथे' इत्यादि ।
य स्त्रिभि सहकृत पूर्वरत-पूर्व-दीक्षाग्रणात्माग् गृहस्थावस्थाकालिक रत विलास, तथा-स्त्रीभि सहकृत पूर्वक्रीडित-पूर्व-दीक्षाग्रहणात्मा गृहस्थावस्था
ओ के पति विरहजन्य उच्चस्वर से रोने के शब्द को, विलपित शब्द को-पति के गुणो को बार बार याद कर के प्रलाप शब्द को, सुनता नहीं है यह निर्ग्रन्थ कहलाता है। इससे विपरीत नहीं-इस विषय पर कहे गये अवशिष्ट पदो की व्याख्या पहिले की व्याख्या के समान ही जानना चाहिये ॥ ८ ॥ આદિને ભાર ઉપાડનાર મૃત્યુ પામેલ એવા પતિ વિરહ જન્ય ઉચ્ચસ્વરથી રવાના શબ્દને, વિલાપના શબ્દને– પતિના ગુણેને વારંવાર યાદ કરીને કરતા પ્રલા૫ આદિ શબ્દને, જે સાભળતા નથી તે નિર્ચ થ કહેવાય છે પરંતુ એનાથી વિપરીત રીતે વતનાર નહીં આ વિષય ઉપર કહેવામા આવેલ અવશિષ્ટ પદની વ્યાખ્યા પહેલાની વ્યાખ્યા પ્રમાણે જ સમજી લેવી જોઈએ કે ૮