________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्र. अ. १ पुण्डरीकनामाध्ययनम्
५५
भट्टपुत्ता' भट्टाः भट्टपुत्र च 'माहणा माहणपुत्ता' माहना माहनपुत्राश्च ब्राह्मण वंशजाता स्तदीयपुत्राश्च, 'लेच्छई लेच्छपुत्ता' लेच्छकिनः क्षत्रियवंश्या स्वत्पुत्राश्च, 'पसत्थारो पत्थपुत्ता' प्राशास्तारो मन्त्रिण स्तदीयपुत्राश्च । 'सेणावई सेणा वइपुत्ता' सेनापतयस्तत्पुत्राथ । ' तेर्सि च णं एगतिए सड्डी भव' तेषां चैकतमः कश्विद - धर्मश्रद्धावान् धार्मिको भवति एतेषु विरळः कश्विद्धर्मश्रद्धालु भवति । 'कामं तं समणा वा माहणा वा संपहारिंसु गमणाए' कामं तत् श्रमणा वा ब्राह्मणा वासमार्गमनाय । केचित् श्रमणा वा बाह्मणा वा श्रद्धालोः समीपं धर्मकथ नाथं गन्तुं निश्चिन्वन्ति कृतनिश्वयाश्च तथाविधाः केचन धर्मस्य प्रज्ञापयितारः तत्र 'अन्नयरेण धम्मेण पन्नत्तारो' तत्र अन्यतरेण केनचित् तज्जीवतच्छरीररूपेण धर्मेण प्रतिज्ञापयिता यस्य कस्यचिद्धर्मस्य शिक्षयितारः श्रमणा वा एवं निश्चिन्वन्ति- 'वयं इमे धम्मेण पन्नवइस्सामी' वयममुं धर्म प्रज्ञापयिष्यामः एवं ते विचारयन्ति यद्वयं गत्वा श्रद्धालवेऽमुं धर्ममुपदेक्ष्यामः । गत्वा च श्रद्धालुसमीपमेवं वदन्ति - 'से एव जाणद भयंतारी' तत् एवं जानीहि भयत्रातः - संसारभयात् त्राच्छो ? 'जहा मए एस धम्मे सुपन्नत्ते भवइ' यथा 'मए' इत्यत्रार्षत्वादेक वचनं तेन अस्माभिरित्यर्थः, एष धर्मः स्वाख्यातः - सुप्रज्ञप्तो भवति । पद् वयं शियों के पुत्र, सुभट कुल में उत्पन्न भट्ट, भट्ठों के पुत्र, ब्राह्मण, ब्राह्मणपुत्र, लिच्छवि, लिच्छवियों के पुत्र, प्रशास्ता (मंत्री) प्रशास्ताओं के पुत्र, सेनापति, सेनापति पुत्र ।
,
उस परिषद् में कोई कोई धर्मश्रद्धालु होता है। वह किसी भी श्रमण या ब्राह्मण के समीप धर्म श्रवण करने के लिए चला जाता है। तब किसी धर्म के उपदेशक ऐसा निश्चय करते हैं, कि मैं इसको इस धर्म का उपदेश करूंगा। वे कहते हैं-हे संसार भीरो! हमारे द्वारा यह धर्मवख्यात (सम्यक् प्रकार से कथित) और सुप्रज्ञप्त है। अर्थात् हम तुम्हारे समक्ष जिस धर्म की प्ररूपणा करते हैं, उसी को सत्य समझो।
કૌરવ વ'શવાળાના પુત્રો (૬) સુભટ કુળમાં ઉત્પન્ન થયેલ ભટ્ટ (૭) ભટ્ટોના पुत्रा (८), श्राह्मषु (८) श्राह्मषु पुत्रो (१०) सिच्छवी सिच्छवियाना पुत्रो (११) प्रशास्ता (मंत्री) (१२) अशास्तासना पुत्रो (१३) सेनापति अने सेनापतिना પુત્ર (૧૪) તે પરિષદમાં કઇ કઇ ધર્મોની શ્રદ્ધાવાળા હોય છે તે કાઇ પણ શ્રમણ અથવા બ્રાહ્મણની સમીપે ધમતું શ્રવણ કરવા માટે ચાલ્યા જાય છે, ત્યારે કાઈ ધર્મના ઉપદેશ કરનાર એવા નિશ્ચય કરે છે કે આને આ ધર્મના ઉપદેશ કરીશ, તેએ કહે છે કે-હે સસાર ભીરૂ! અમારાથી આ ધર્મ સ્વાખ્યાત-સારી રીતે કહેલ તથા સુપ્રાપ્ત છે. અર્થાત્ અમે તમારી પાંસે જે ધર્મની પ્રરૂપણા કરીએ છીએ તેને જ તમે સત્ય સમજે.
For Private And Personal Use Only