________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ. १ पुण्डरीकनामाध्ययनम् कंटय' निहतकण्टकम्, राज्यादन्यत्र निवासिनोऽपि शत्रवो युक्त्या मन्त्रौषधिपणिधि प्रयोगान्नाशिता इति । 'मलियकंटयं' मर्दितकण्टकम्, मर्दिताः रेणुशः कृताः कण्टकरूपिणो यस्मिन् तत्-मर्दितकण्टकम् । 'उद्धियकंटयं' उद्धृतकण्टकम्, उद्धृतानि-दूरीकृतानि पूर्वमन्तः शरीरे पश्चद्राज्ये वा कण्टका रोगरूपाः शत्रुरूपा वा यस्मिन् तद् उद्धृतकण्टकम् । अतएव-'अकंटय' अकण्टकम् , नास्ति कण्टकं यस्मिन् तत्-अकण्टकम् । 'ओहयसत्तु' अवहतशत्रु, अवहता अधीनीकृताः शत्रको यस्मिन् तत् । 'निहयसत्तु' निहतशत्रु-विनाशितशत्रु-'मलियसत्तु' मर्दितशत्रु, मदितो दीर्घकालेन प्राप्तोऽसमीक्ष्यकारी 'डाकू' चतुष्पथे जनसमक्षं यस्मिस्तत् मर्दितशत्रु ।। 'उद्धियसत्तु' उद्धृतशत्रु, उद्धृतः शत्रु यस्मिस्तत् उद्धृत शत्रु । 'निज्जियसत्तु' निर्जित शत्रु-शत्रुवर्जितम्, 'पराइयसत्तु' पराजितशत्रु-शत्रुबलवर्जितम्, 'श्वगाभिक्ख' व्यपगतदुर्भिक्षम्-विनाशितदुर्भिक्षम्, 'मारिभयविषमुक्क' मारीभयविप्रमुक्तम् 'रायवन्नो' राजवर्णका यथोक्तेन प्रकारेण तस्य राज्ञो राज्यवर्णनं कर्त्तव्यम् । 'उववाइए' औपपातिकमत्रे रहने वाले शत्रुओं को युक्ति से, मंत्र, ओषधि या प्रणिधि के प्रयोग से नष्ट कर दिया गया हो, जिसमें कण्टकों का मार्ग में स्थित पाषाण. खंड के समान मर्दन कर दिया गया हो, कंटको को उखाड़ कर फेंक दिया गया हो, इस कारण जो राज्य सर्वथा कण्टक हीन हो। इसी प्रकार जिस राज्य में शत्रुभों को अपने अधीन कर लिया हो, शत्रुओं को नष्ट कर दिया गया हो कुचल दिया गया हो, उखाड़ कर फेंक दिया गया हो, पूरी तरह जीत लिया गया हो, पराजित कर दिया गया हो, (शत्रुषल से रहित हो) दुर्भिक्ष से रहित हो और जो महामारी आदि के भय से रहित हो। वह राजा ऐसे राज्य पर शासन करता हुआ विचरता है। શત્રુઓને યુક્તિથી, મંત્ર, ઔષધિ અથવા વિશ્વાસના પ્રયોગથી નાશ કર્યા હોય, જેમાં કંટકને માર્ગમાં રહેલા પાષાણુ-પત્થરના ટુકડાની જેમ ફેંકી દીધા હય, તેથી જે રાજ્ય સર્વથા કંટક રહીત હોય, અને એજ પ્રમાણે જે રાજ્યમાં શત્રુઓને પિતાને વશ કરી લીધા હોય, શત્રુ શત્રુઓનો નાશ કરી નાખ્યો હોય. કચડી નાખ્યા હોય ઉખેડીને ફેંકી દીધા હોય, પૂરી રીતે જીતી લીધેલા હેય, તેને પરાજીત કરી દીધા હેય (શત્રુને નિર્બલ કરી નાંખ્યા હોય) એથી જ શત્રુ બલ વગરને હાય, દુકાળથી રહિત હોય, તેમજ જે મહામારી વિગેરેના ભયથી રહિત હય, એ રાજા આવા રાજ્ય પર શાસન કરીને વિચરે છે.
-
For Private And Personal Use Only