Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श०१८ उ०६ सु० २ परमाणौ वर्णादिनिरूपणम्
८५
"
"
परिणामवान् अनन्तप्रदेशिकः स्कन्धः कतिवर्णः, कतिगन्धः, कतिरसः, कविस्पर्शः इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'सिय एगवन्ने जात्र सिय पंचवन्ने' स्यात् एकवर्णो यावत् पञ्चवर्णः, अत्र यावत्पदेन 'सिय दुवन्ने सिय विन्ने सिय चउवन्ने' एतेषां ग्रहणम्, तथा च कदाचिदेकवर्णः, कदाचिद द्विवर्णः कदाचित् त्रिवर्णः कदाचित् चतुर्वर्णः कदाचित् पञ्चवर्णोऽपि भवतीति 'सि एगगंधे सिय दुगंधे' स्यात् एकगन्धः स्यात् द्विगन्धः 'सिय एगर से जाव सिय पंचर से' स्यात् एकरसो यावत् स्यात् पञ्चरसः अत्र यावत् पदेन 'सि दुरसे सिय तिरसे सिय चउरसे' एतेषां ग्रहणं भवति तथा च कदाचिदेकरसवान्, कदाचिद् द्विरसवान्, कदाचित् त्रिरसवान्, कदाचित् चतूरसवान, कदाचित् पञ्चरसवान् अनन्तप्रादेशिकवादरस्कन्धो भवतीति । 'सिय चउफासे जाव सिय अनुफा से पत्ते' स्यात् चतुः स्पर्शो यावत् स्यादष्टस्पर्शः प्रज्ञप्तः । अत्र बादरपरिणामवाला होता है वह कितने वर्णवाला, कितने गंधवाला, कितने रसवाला और कितने स्पर्शो वाला होता है ? इसके उत्तर में प्रभु कहते हैं - 'गोमा' हे गौतम! 'सिय एगवन्ने जाव सिय पंचवन्ने' वह कदाचित् एकवर्णवाला होता है, कदाचित् दो वर्णवाला होता है, कदाचित् तीनवर्णवाला होता है, कदाचित् चारवर्णवाला होता है, कदाचित् पांच वर्णवाला भी होता है। 'सिय एगगंधे० ' कदाचित् वह एकगंधवाला होता है, कदाचित् दो गंधवाला होता है 'सिय एगर से० ' कदाचित् ०' वह एक रसवाला होता है, कदाचित् दो रसवाला होता है, कदाचित् तीन रसवाला होता है, कदाचित् चार रसवाला होता है और कदाचित् पांच रसवाला भी होता है । 'सिय चउफासे जाव सिय अट्ठफासे' कदाचित् वह बादर अनन्तप्रदेशिक स्कन्ध चार स्पर्शो वाला
વાળા
ભગવત્ જે અનંત પ્રદેશિક ધ ખાદર પરિણામવાળા હોય છે તે કેટલા વધુ વાળા, કેટલા ગધવાળા અને કેટલા રસવાળા અને કેટલા વાળા होय छे ? तेना उत्तरमा प्रभु छे - " गोयमा !” हे गौतम! “सिय गवन्ने जाव पंचवण्णे" ते धवार ! वर्षावाजा होय हे अर्धवार मे વણુ વાળા હાય છે. કાઇવાર ત્રણ વર્ણવાળા હાય છે, અને ચાર વણુ વા हाय छे अर्धवार यांग वर्षावाजा होय हे “सिय एगगंधे० " उहायित ते ते ! गधवा होय छे भने उहायित में अधवाणा होय छे. “सिय एगरसे०” उहायित् रसवाजा होय छे, हाथित् में रसवाजा होय छे. કેાઈવાર ત્રણ રસવાળા હાય છે. કાઇવાર ચાર રસવાળા હોય છે. અને કૈાઈવાર पांच रसवाणा पशु होय छे. “सिय चउफासे जाव सिय अट्ठफासे" अर्धवर
શ્રી ભગવતી સૂત્ર : ૧૩