Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. २० उ. ५ सू०९ अनन्त प्रदेशिके सप्ताष्ट्रस्पर्शगत भङ्गनि० ८९३
लघुकाः देशः शीतो देशा उष्णा देशाः स्निग्धाः देशाः रूक्षाः ४ । सर्वः कर्कशो देशाः गुरुषाः देशाः लघुकाः देशाः शीताः देश उष्णो देशः स्निग्धो देशः रूक्षः १, सर्वः कर्कश देशाः गुरुकाः देशाः लघुकाः देशाः शीता देश उष्णो देशः स्निग्धो देशाः रूक्षाः २, सर्वः कर्क शो देशाः गुरुकाः देशाः लघु काः देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३, सर्वः कर्कशो देशाः गुरुकाः देशाः लघुकाः देशाः सर्वांश में वह कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु एकदेश में शीन, अनेक देशों में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, चतुर्य भंग इस प्रकार से है - 'सर्वः कर्कशः, देशाः गुरुकाः, देश:: लघुकाः, देशः शीतः देशा उष्णाः देशाः स्निग्धाः, देशाः रुक्षाः ४' सर्वांश में वह कर्कश, अनेक देशों में वह गुरु, अनेक देशों में लघु एकदेश में शीन, अनेक देशो में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, 'सर्वः कर्कशः देशाः गुरुकाः, देशाः लघुकाः, देशाः शीताः, देश उष्गः, देश: स्निग्धः, देशो रूक्षः १ अथवा सर्वांश में वह कर्कश, अनेक देशों में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एक देश में स्निग्ध और एकदेश में रूक्ष स्पर्शत्राला हो सकता है, अथवा'सर्वः कर्कशः, देशाः गुरुकाः, देशाः लघुकाः, देशाः शीताः, देश उष्णः,
देशो रूक्षः३' पोताना सर्वांशी अंश भने देशमां गु३ भने देशमां लघु અનેક દેશેમાં શીત એક દેશમાં ઉષ્ણુ અનેક દેશામાં સ્નિગ્ધ અને એક देशमां ३क्ष स्पर्शवाणी होय छे. या त्रीले लौंग छे उ अथवा ते 'सर्व': कर्कशः देशाः गुरुकाः देशाः लघुकाः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' घोताना सर्वांशी ईश मने देशमां गुइ भने देशमां लघु એક દેશમાં શીત અનેક દેશેમાં ઉષ્ણુ અનેક દેશે!માં સ્નિગ્ધ અને અનેક देशोभां ३क्ष स्पर्शवाणी है!य हे. मा थे थे। लौंग छे. ४ 'सर्वः कर्कशः देशाः गुरुकाः देशाः लघुकाः देशाः शीताः देश उष्णः देशः स्त्रिग्धः देशो रूक्षः १' અથવા તે પેાતાના સર્વાશથી કર્કશ અનેક દેશેમાં ગુરૂ અનેક દેશેામાં લઘુ અનેક દેશેામાં શીત એકદેશમાં ઉષ્ણુ અને એકદેશમાં સ્નિગ્ધ તથા એક हेशभां ३क्ष स्पर्शवाणी होय छे. आ पहेली लग छे. १ अथवा ते 'सर्व' : कर्कशः देशाः गुरुकाः देशाः लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रूक्षाः २' पोताना सर्वांशी ४४श भने शोभां शु३ मनेऽ देशोभां बघु અનેક દેશેામાં શીત એકદેશમાં ઉથ્થુ એકદેશમાં સ્નિગ્ધ અને અનેક
શ્રી ભગવતી સૂત્ર : ૧૩