Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभनि० ९२१ देशा उष्णा देशः स्निग्धो देशो रूक्षः१, देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धो देशाः रूक्षाः २, देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला होता है ४' बहुत्व विशिष्ट लघुपदघटत चतुर्थ चतुष्क के ४ भंग इस प्रकार से हैं - देशः कर्कशः, देशो मृदुकः, देशो गुरुकः, देशा लघु काः, देशाः शी, देशा उप्णाः, देशः स्निग्धः, देशो रूक्षः १' एकदेश में वह कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और एक देश में रूक्ष स्पर्शवाला हो सकता है १ यह इसका प्रथम भंग है इसका द्वितीय भंग इस प्रकार से है-'देशः कर्कशः देशो मृदुकः, देशो गुरुको, देशा लघुकाः, देशाः शीताः, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः २' एकदेश में वह कर्कश, एकदेश में मृदु, एक देश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, इसका तृतीय भा इस प्रकार से है-'देशः कर्कशः, देशो मृदुकः, देशो गुरुको, देशा लघुका, देशाः शीनाः, देशा उष्णाः, देशाः ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉણ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પેશવાળો હોય છે. આ ચોથો ભંગ છે. ૪
હવે બહુવચનવાળા લઘુપદથી ચોથી ચતુર્ભગીના ચાર ભાંગાઓ બતાqawi भाव छ.-'देशः कर्कशः देशो मृदुकः देशो गुरुकः देशाः लघुकाः देशः शीताः देशा उष्णाः देशः स्निग्धः देशो रूक्षः१ ते पाताना देशमा ४४ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉણુ એકદેશમાં સિનગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળો હોય छ. १ मा प्रमाण मा ५७ म छ. १ मयत देशः कर्कशः देशो मृदुकः देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः२' પિતાના એકદેશમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉણું એક દેશમાં રિનગ્ધ અને અનેક દેશોમાં ३६ २५श पाणे डाय छे. 20 पीने म छ. २ ४५ ते 'देशः कर्कशः देशो मृदुकः देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः
भ० ११६
શ્રી ભગવતી સૂત્ર: ૧૩