Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ. ५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्ग नि० ९३९ देश: कर्कशो, देशाः मृदुकाः देशी गुरुको देशी लघुको देशः शीतो देशाः उष्णाः देशः ferrat देशाः रूक्षाः २ । २, देशः कर्कशो देशाः मृदुकाः देशी गुरुको देशt लघुको देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशो
है, इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है, द्वितीय भंग में रूक्ष पद में बहुवचनान्तता करके भंग बना है - जैसे- 'देशः कर्कशः देशाः मृदुकाः, देशो गुरुकः, देशो लघुकः, देशः शीतः, देशा उष्णाः, देशः स्निग्धः, देशाः रुक्षाः २' एकदेश में वह कर्कश, अनेक
"
देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशो में रूक्ष स्पर्शबाला हो सकता है२, तृतीय भंग इसका इस प्रकार से है - 'देशः कर्कशः, देशाः मृदुकाः, देशी गुरुकः, देशो लघुकः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः देशो रूक्षः ३' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शबाला हो सकता है३, चतुर्थ भंग इस प्रकार से है- 'देश: कर्कशः, देशा।
देशः शीतः देशा उष्णा भने शोभां भृ
એકદેશમાં કર્કશ અનેક દેશેામાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શ વાળે! હાય છે. આ પહેàા ભંગ છે. ૧ શ્રી ભગ રૂક્ષ પદમાં મહુવચનને પ્રયાગ કરવાથી થાય છે. તે આ પ્રમાણે છે.'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशः स्निग्धः देशाः रूक्षाः २' ते पोताना उद्देशमा એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પ વાળા હોય છે. આ ખીન્ને ભગ छे. अथवा ते 'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः ३' ते पोताना उद्देशमां श भने દેશામાં મૃદુ એકદેશમાં ગુરૂ એક દેશમાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશેમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશવાળા હોય છે, આ श्रीले लौंग के उ अथवा ते 'देशः कर्कशः देशाः मृदुकाः देशी गुरुकः देशो
શ્રી ભગવતી સૂત્ર : ૧૩