Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 956
________________ ९४२ भगवती सूत्रे देशो लघुको देशाः शीताः देशा उष्णाः देशः स्निग्धो देशाः रूक्षाः ४ । २, देशः कर्कशो देशाः मृदुकाः देशी गुरुको देशो लघुको देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः ४ - ३, देशः कर्कशो देशा मृदुकाः देशो चतुर्थ चतुष्क शीत एवं उष्णपद में बहुवचन होने से हुआ हैइसका प्रथम भंग इस प्रकार से है- 'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुकः, देशो लघुको, देशाः शीताः, देशा उष्णाः, देशः स्निग्धः, देशो रूक्षः ४' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है१, द्वितीय भंग इसका इस प्रकार से है- 'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुकः, देशी लघुकः, देशाः शीताः, देशा उष्णाः, देशः स्निग्धः देशाः रूक्षा : ' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है२, तृतीय भंग इसका इस प्रकार से है- 'देशः कर्कशः, देशाः मृदुकाः, देशी गुरुकः, देशी लघुकः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशी रुक्षः ३' एकदेश उसका कर्कश, अनेक देश मृदु, एकदेश गुरु, હવે શીત અને ઉષ્ણુપત્નને ખહુવચનમાં ચાજીને ચેાથી ચતુભ'ગીના ભગા अताववामां आवे छे. ते या प्रमाणे छे.-' देशः कर्कशः देशाः मुदुकाः देशो गुरुकः देशो लघुको देशाः शीताः देशा उष्णाः देशः स्निग्धः देशो रूक्षः १ ' અથવા તે પેાતાના એકદેશમાં કર્કશ અનેક દેશેામાં મૃદુ એકદેશમાં ગુરૂ એક દેશમાં લઘુ અનેક દેશામાં શીત અનેક દેશેામાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશવાળા હાય છે. આ ચેાથી ચતુગીના પહેલા ભગ छे. १ अथवा ते 'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लघुकः देशाः शीताः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः २' पोताना उद्देशमां श અનેક દેશેામાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશેામાં શીત અનેક દેશેામાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ પશવાળા होय . या थोथी अतुल जीना जीले लौंग छे. २ अथवा ते ' देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुकः देशाः शीताः देशा उगाः, देशः स्निग्धाः देशो લઃરૂ' પાતાના એકદેશમાં કશ અનેક દેશોમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં શ્રી ભગવતી સૂત્ર : ૧૩

Loading...

Page Navigation
1 ... 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970