Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 962
________________ ९४८ भगवतीसूत्रे अनर्धः १, अमध्यः २, अपदेशः ३, अविभागिमः ४ । कालपरमाणुः पृच्छा, गौतम ! चतुर्विधः प्रज्ञप्तः, तद्यथा-अवर्णः १, अगन्धः २, अरसः ३, अस्पर्शः ४। भावपरमाणुः खलु भदन्त ! कतिविधः प्रज्ञप्तः ? गौतम ! चतुर्विधः प्रज्ञप्तः, तद्यथावर्णवान् १, गन्धवान् २, रसवान् ३, स्पर्शवान् ४। तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ॥सू० १०॥ विशतिशते पञ्चम उद्देशः समाप्तः । टीका--'कइविहे णं भंते !' कतिविधः-कतिप्रकारकः खलु भदन्त ! 'परमाणू पन्नत्ते' परमाणुः प्रज्ञप्त:-कथितः, हे भदन्त ! योऽयं परमाणुः-यः खलु सूक्ष्मवादरस्कन्धानाम् अवयवरूपः स कतिविधः कथित इति भावः । भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चउब्धिहे परमाणू पन्नते' चतुर्विधश्चतु: प्रकारकः परमाणुः प्रज्ञप्तः, परमाणुः परमश्वासौ अणुश्चेति परमाणुः यत्रावयवधारा विश्रान्ति गच्छति सोऽपकर्षगतो द्रव्यविशेषः । प्रकारभेदमेव दर्शयति-तं जहा' परमाणु के अधिकार से ही सूत्रकार अब आगे कह रहे हैं'कइविहे णं भंते ! परमाणू पन्नत्ते ?' इत्यादि । टोकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है 'कविहे णं भंते ! परमाणू पन्नत्ते' हे भदन्त ! जो सूक्ष्म एवं चादर स्कन्धों का अवयवरूप परमाणु है वह कितने प्रकार का कहा गया है ? इसके उत्तर में प्रभु ने ऐसा कहा है-कि 'गोयमा ! चउब्धिहे परमाणू पन्नत्ते' परमाणु चार प्रकार का कहा गया है 'परमश्वासो अणुश्च परमाणुः' इस व्युत्पत्ति के अनुसार जहां अवयवधारा विश्रान्ति को प्राप्त हो जाती है ऐसा जो अपकर्षगत द्रव्यविशेष है उसका नाम परमाणु है अर्थात् पुद्गल का सबसे छोटे से छोटा हिस्सा कि जिसका फिर दूसरा પરમાણુઓના અધિકારથી હવે સૂત્રકાર પરમાણુને પ્રકારેનું નિરૂપણ ४२ छे. 'कइविहे णं भंते !' त्यादि. ટીકાઈ—આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે'कइविहे णं भंते ! परमाणू पन्नत्ते' 3 सन् मने मा४२ २४ धौना रे પરમાણુઓ છે, તે કેટલા પ્રકારના કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુએ धु-गोयमा ! चउबिहे परमाणू पण्णत्ते' ५२मा। यार प्रा२ना ४ छे. 'परमश्वासौ अणुश्च परमाणुः' मा व्युत्पत्ति प्रमाणे यi Aqयवधा२। विश्रांति મેળવે છે. એવું જે દ્રવ્યવિશેષ છે, તેનું નામ પરમાણુ છે. અર્થાત પુદ્ગલને સૌથી નાનામાં નાનો હિસ્સો-ભાગ કે જેને તેનાથી નાને ભાગ-ટુકડો થઈ શ્રી ભગવતી સૂત્ર : ૧૩

Loading...

Page Navigation
1 ... 960 961 962 963 964 965 966 967 968 969 970