Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूचे चतुश्चतुःषष्टय आदितो भङ्गा मिलिताः सन्तो द्वे शतेषट्पश्चाशदधिके स्याताम् एतदेव दर्शयति-सव्वे ते अटफासे दो छप्पन्ना भंग सया भवति' इति, सर्वे ते अष्टस्पर्शषट्पञ्चाशदधिकाः शतद्वयभङ्गा भवन्ति, तथाहि-चतुःसंयोगिनः षोडश महाः१६, पञ्चसंयोगिनोऽष्टाविंशत्यधिकशतसंख्यका:१२८, षट्संयोगिनश्चतुरशीत्यधिकशतत्रयसंख्यका भवन्ति३८४ । सप्तसंयोगिनो द्वादशाधिकपञ्चशतसंख्यकाः(५१२) भवन्ति, अष्टसंयोगिनः षट्पञ्चाशदधिकशतद्वयसंगका(२५६) भवन्ति, सर्वे एते भङ्गा मिलित्वा षण्णवत्यधिकद्वादशशतसंरुपका भवन्ति इति । एतदे। दर्शयति मूले, 'एवं एए बायरपरिणए अणंतपएसिए खंधे सव्वेसु संजोएसु बारसछन्नउया भंगसया भवंति' एवम् एते बादरपरिणतानन्तमदेशिकस्कन्धे सर्वेषु संगोगेषु षण्णवत्यधिकद्वादशभङ्गशतानि भवन्ति ॥५० ९॥
अष्टस्पर्शकोप्टकम् देशे । देशे । देशे । देशे । देशे । देशे । देशे । देशे कर्कशः | मृदकः । गुरुकः | लघुकः । शीतः | उष्णः स्निग्धः | रूक्षः
२५६ । १२८ | ६४ । ६४ । १६ । शीत, अनेक देश उष्ण, अनेक देश स्निग्ध, और अनेक देश रूक्ष हो सकते हैं। इन प्रथम और अन्तिम भंग के अतिरिक्त और जो ६२ भंग मध्य के बचे हैं वे सष भंग अपने आप समझे जा सकते हैं ऐसे हैं। 'सव्वे ते अट्ठकासे दो छप्पन्ना भंगसया भवंति' इन चार ६४ के कुल भंग मिलकर २५६ हो जाते हैं ऐसा जानना चाहिये, स्पर्शो को आश्रित करके चतुःसंयोगी १६ भंग, पंचसंयोगी १२८ भंग, षट्संयोगी भंग ३८४, सात संयोगी भंग ५१२ और अष्ट संयोगी भंग २५६ ये सब मिलकर १२९६ भंग होते हैं ये १२९६ भंग बादरपरिणत अनन्तप्रदेशिक स्कन्ध २ ६२ पास3 An छे मी २५५ सम सेवा. मे शत सम्वे ते अट्रफासे दो छप्पन्ना भंगसया भवंति' मा यार यासना पुस २५६ पसे। छ५५न ભંગ થાય છે. તેમ સમજવું સ્પર્શોને આશ્રય કરીને ચાર સંયેગી ૧૬ સોળ ભંગ પાંચ સંગી ૧૨૮ એકસે અઠયાવીસ છ સગી ૩૮૪ ત્રણસે ચોર્યાશી સાત સંગી ૫૧૨ પાંચસે બાર અને આઠ સંગી ૨૫૬ બસો છપ્પન ભંગ આ બધા ભેગા મળીને કુલ ૧૨૯૬ બારસે છનનુ ભંગ થાય છે. ૧૨૯૬ અંગે બાદર પરિણત અને અનંત પ્રદેશવાળા કંધમાં પશે સંબંધી
શ્રી ભગવતી સૂત્ર : ૧૩