Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५२०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभनि० ९४५ तदनन्तरम् एताभ्यामेत्र कर्कशमृदुकाभ्यां पृथक्त्वेन बहुवचनान्ताभ्यां पूर्वोक्तक्रमेण यथा कर्क शेन एकवचनान्तेन चतुःषष्टिभङ्गाः कृतास्तथैव द्वाभ्यां कर्क शमृदुकाभ्यामपि चतुःषष्टिभङ्गाः कर्तव्याः, देशाः कर्क शाः देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्ष इत्यारभ्य देशाः कर्क शाः देशाः मृदुकाः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देशा उष्णा देशाः स्निग्धाः देशाः रूक्षाः एतदन्ता सर्वेऽपि भङ्गाः संग्राह्याः, 'एसोऽपच्छिमो भंगो' एषोऽनन्तरोदीरितो भङ्गोऽपश्चिम:-सर्वान्तिमो भवतीति । एते च कर्कश, और मृदु इन दोनों पदों को बहुवचनान्त करके इनसे भी एकवचनान्त मृदु पद से बनाये गये ६४ भंगों के जैसे ६४ भंग घना लेना चाहिये इन दोनों के संयोग से जो ६४ भंग बनते हैं उनमें से यह-'देशाः कर्कशाः, देशाः मृदुकाः, देशो गुरुको, देशो लघुको, देश शीतः, देश उष्णः, देशः स्निग्धः, देशो रूक्षः' प्रथम भंग है, इसके अनुसार उसके अनेक देश कर्कश, अनेक देश मृदु, एकदेश गुरु, एकदेश लघु, एकदेश शीत, एकदेश उहण, एकदेश स्निग्ध, और एकदेश रूक्ष हो सकता है, इन में का अन्तिम भंग 'देशाः कर्कशाः देशाः मृदुकाः, देशाः गुरुकाः, देशाः लघुकाः, देशाः शीताः, देशाः उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः' ऐसा है-यही बात-'एसोऽपच्छिमो भंगो' इस सूत्रपाठ द्वारा प्रकट की गई है। इसके अनुसार उसके अनेक देश कर्कश, अनेक देश मृदु, अनेक देश गुरु, अनेक देश लघु, अनेक देश એજીને જેમ મૃદુ પદને એકવચનમાં રાખીને ૬૪ ચોસઠ ભગ બનાવ્યા છે તે રીતે આમાં પણ ૬૪ ચોસઠ ભંગ બને છે. આ બંનેનો ગથી ૬૪ ચોસઠ
यो मन छे. तेना पस मा प्रभाए छ.-'देशाः कर्कशाः देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतः देश उष्णः देशः स्निग्धः देशो रूक्षः" તે પિતાના અનેક દેશોમાં કર્કશ અનેક દેશોમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઇ એકદેશમાં શીત એકદેશમાં ઉણું એક દેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ પહેલે ભંગ છે. તેને છેલ્લે ભંગ माप्रमाणे छ.-'देशाः कर्कशाः देशाः मृदुकाः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देशा उठणाः देशाः स्निग्धाः देशाः रुक्षाः' भने देशमा અનેક દેશોમાં મૃદુ અનેક દેશોમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ પહેલા અને છેલ્લા ભંગ સિવાયના બાકીના
भ० ११९
શ્રી ભગવતી સૂત્ર : ૧૩