Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीले ततः कर्कशेन कर्कशपदेन पृथक्त्वकेन बहुवचनान्तेन मृदुपदेन चैकत्वकेन एकवचनान्तेन चतुःषष्टिभङ्गाः पूर्वोक्तपकारेण यथा बहुवचनान्तेन मृदुकपदेन कृतं तथैव बहुवचनान्तेन कर्कशपदेनापि चतुःषष्टिमगा?, कर्तव्या स्तथाहि-देशाः कर्कशाः देशो मृदुको देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देश: स्निग्धो देशो रूक्ष इत्यादि क्रमेण चतुःषष्टिभङ्गा ऊहनीयाः। 'वाहे एगेहि चेव दोहि वि पुहुत्तेहिं चउसहि भंगा कायबा' जाव देसा कक्खडा देसा मउया देसा गरुया देसा लहुया देसा सीया देसा उसिणा देसा निद्धा देसा लुक्खा' ततःभंगा कायव्वा' इसके बाद कर्कश पद में बहुवचन करके और मृदुपद में एकवचन करके ६४ भंग करना चाहिये, जिस प्रकार से मृदुपद में बहुवचन करके ६४ भंग बनाये गये हैं, उसी प्रकार से कर्कशपद में भी बहुवचनान्त करके उसके द्वारा ६४ भंग बना लेना चाहिये, जैसे'देशाः कर्कशाः, देशो मृदुका, देशो गुरुकः, देशो लघुकः, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशो रूक्षः' इत्यादि रूप से ६४ भंग होते हैं, इनके बनाने की पद्धति कर्कशपद को एकवचनान्त करके पहिले प्रकट कर दी गई है-'ताहे एगेहि चेव दोहिं वि पुहुत्तेहिं चउढि भंगा कायव्वा, जाव देसा कक्खडा, देसा मउया, देसा गरुश, देसा लहुया, देसा सीया, देसा उमिणा, देसा निद्धा, देसा लुक्खा' इसी प्रकार से પદમાં એકવચનની એજના કરીને ૬૪ ચોસઠ ભંગ બનાવી લેવા. જે રીતે મૃદુપદમાં એકવચનની ચેજના કરવાથી ૬૪ ચોસઠ ભળે બનાવવામાં આવ્યા છે. એ જ રીતે કર્કશ પદમાં પણ બહુવચનની ભેજના કરવાથી તે પ્રકારે ૬૪ यास: a मनापी का, तेना पडसे 1 मा प्रमाणे छे.-' देशाः कर्कशाः देशो मृदुकः देशो गुरुकः देशो लघुकः देशः शीतः देश उष्णः देशः स्निग्धः देशो રહ' તે પિતાના અનેક દેશોમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ પહેલે ભંગ છે. આ પ્રકારથી બાકીના ભાગે સમજી લેવા એ પ્રમાણે કુલ ૬૪ ચોસઠ ભંગ થાય છે. આ ભગો બનાવવાની પદ્ધતિ કર્કશ પદને એક્વચનમાં રાખીને પહેલા બતાવવામાં આવી छ. 'ताहे एगेहि चेत्र दोहि वि पुहुत्तेहि चरसढि भंगा कायव्वा' जाव देखा कक्खडा देसा मउया देसा गम्या देखा लहुया देसा सीया देना उत्रिणा देसा निद्धा देसा लुक्खा' मे री ३४ अन भूड मे पहोने मायनमा
શ્રી ભગવતી સૂત્ર: ૧૩