Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
प्रमेयवन्द्रिका टीका श०२० उ.५ सू०१० परमाणुषकारनिरूपणम् ९४७ परमाण्वधिकारादेव इदमाह-'काविहे णं भंते !' इत्यादि।
म्लम्-'कइविहे गं भंते! परमाणू पन्नत्ते गोयमा! चउ. विहे परमाणू पन्नत्ते, तं जहा-दव्यपरमाणू१, खेत्तपरमाणू२, कालपरमाणू३, भावपरमाणू४ । दवपरमाणू णं भंते ! कइविहे पन्नत्ते, गोयमा! चउबिहे पन्नत्ते, तं जहा-अच्छेजे१, अभेजे२, अडज्झे३, अगेज्झे । खेत्तपरमाणू णं भंते! कइविहे पन्नत्ते, गोयमा ! चउविहे पन्नत्ते, तं जहा-अणद्धे१, अमझेर, अपएसे३, अविभाइमे४। कालपरमाणू पुच्छा, गोयमा! चउबिहे पन्नत्ते, तं जहा अवन्ने१, अगंधे२, अरसे३, अफासे४। भावपरमाणू णं भंते ! कइविहे पन्नत्ते, गोयमा! चउविहे पन्नत्ते, तं जहा वनमंते ! १, गंधमंते २, रसमंते!३, फासमंते ! ४, सेवं भंते ! सेवं भते! त्ति जाव विहरई।सू०१०॥
छाया-कतिविधः खलु भदन्त ! परमाणुः प्रज्ञप्तः, गौतम ! चतुर्विधः परमाणुः प्रज्ञप्तः, तद्यथा द्रव्यपरमाणुः १, क्षेत्रपरमाणुः २, कालपरमाणुः ३, भावपरमाणुः ४ । द्रव्यपरमाणुः खलु भदन्त ! कतिविधः प्रज्ञः, गौतम ! चतुर्विधः प्रज्ञप्तः तद्यथा-अच्छेद्यः १, अभेद्यः २, अदाह्यः ३, अग्राह्यः ४ । क्षेत्र परमाणुः खलु भदन्त ! कतिविधः प्राप्तः, गौतम ! चतुर्विधः प्राप्तः तद्यथामें स्पर्शो को आश्रित कर हुए हैं ऐसा जानना चाहिये, यही पात एवं एए पायरपरिणए अणंतपएसिए खंधे सम्वेसु संजोएसु पारसछन्नउया भंगसया भवंति' इस सूत्रपाठ द्वारा समझाइ गई है। आठ स्पर्श का कोष्टक सं. टोका में दिखाया है सो वहां से समझ लेवें ॥सू० ९॥
थया छ. तम समन'एव एए बायरपरिणए अणंतपएसिए खंधे सम्वेस संजोएसु बारस छन्न उया भंगसया भवंति' सूपाथी समन्तवा छे. मा४२५शन કોષ્ટક સં. ટીકામાં બતાવવામાં આવેલ છે તે તે ત્યાંથી સમજી લેવું. સૂ૦ લો
શ્રી ભગવતી સૂત્ર : ૧૩
Loading... Page Navigation 1 ... 959 960 961 962 963 964 965 966 967 968 969 970