Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 954
________________ ९४० भगवतीस्त्रे रूक्षः २। ३, देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो दशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः २ । ४, देशः कर्कशो देशाः मृदुकाः देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्षः ३ । १, देशः कर्क शो देशाः मृदु काः देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देशाः रूक्षाः ३ । २, देशः कर्कशो मृदुकाः, देशो गुरुकः, देशो लघुकः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः देशाः रूक्षा:४' एकदेश में वह कर्कश, अनेक देशों में मृदुक, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध एवं अनेक देशों में रुक्ष स्पर्शवाला हो सकता है ४ शीतपद में बहुवचनान्तता करके जो ४ भंग बनते हैं वे इस प्रकार से हैं-'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुकः, देशो लघुकः, देशा शीता, देश उष्णः, देशः स्निग्धः, देशः रूक्षः १' यह प्रथम भंग तृतीय चतुष्क का है इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है १, इसका द्वितीय भंग इस प्रकार से है-'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुकः, देशो लघुका, देशाः शीताः, देश उष्णः, देशः लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना मे. દેશમાં કર્કશ અનેક દેશોમાં મૃદુ એકદેશમાં ગુરૂ એક દેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ચે ભંગ છે. ૪ શીત પદને બહુવચનમાં જવાથી જે ૪ ચાર ભંગ થાય છે. તે હવે मतामा भाव 2.-'देशः कर्कशः देशाः मृदुकाः देशो गुरुकः देशो लधुका देशाः शीताः देश उष्णः देशः स्निग्धः देशः रूक्षः१' ५२ ते पाताना मे. ટેકામાં કર્કશ અનેક દેશોમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉણુ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ પશવાળ હોય છે. આ પહેલો ભંગ છે. ૧ આ ત્રીજી ચતુર્ભગીનો પહેલે छ. अथ त 'देशः कर्कशो, देशाः मदुकाः, देशो गुरुको, देशो लघुको શ્રી ભગવતી સૂત્ર : ૧૩


Page Navigation
1 ... 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970