Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 952
________________ - ९३८ भगवतीसूत्रे देशो गुरुको देशी लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३, देश कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रूक्षाः ४ । देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूक्षः २ । १, स्पर्शवाला हो सकता है२, तृतीय भंग इस प्रकार से है-'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुकः, देशो लघुका, देशः शीतः, देश उष्णः देशाः स्निग्धाः देशो रूक्षः३' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है३ चतुर्थ भंग इस प्रकार से है-'देशः कर्कशः देशाः मृदुका, देशो गुरुको, देशो लघुको, देशः शीतः, देश उष्णः देशाः स्निग्धाः देशाः रुक्षाः' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है४, अव उष्ण पदकी बहुवचनान्तता में जो चार भंग बनते हैं-वे इस प्रकार से हैं-'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुको, देशो लघुको, देशः शीतः, देशा उष्णाः, देशः स्निग्धः देशो रूक्ष:१' यह प्रथम भंग मृदुकाः देशो गुरुकः देशो लघुकः देशः शीतः देश उष्णः देशाः स्निग्धाः देशः रूक्षः३' पाताना महेशमा ५ भने देशमा भृढ मेहेशमा ४३ मे. દેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ત્રીજો ભંગ છે. ૩ અથવા તે 'देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः४' पाताना देशमा ४४' मने शिम भू એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં ઉષ્ણ અનેક દેશોમાં સિનગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ચે ભંગ છે. ૪ હવે ઉષ્ણ પદને બહુવચનમાં જવાથી જે ચાર ભંગ થાય છે તે wilm मामा मावे छे.-' देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतः देशा उष्णाः देशः स्निग्धः देशः रूक्षः१' अथवा ते पाताना શ્રી ભગવતી સૂત્ર : ૧૩

Loading...

Page Navigation
1 ... 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970