Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 950
________________ भगवतीसूत्रे देशो मृदुको देशाः गुरुकाः देशा लघुकाः देशाः शीताः देश उष्णः, देशः स्निग्धो देशाः रूक्षाः २, देशः कर्क शो देशो मृदुको देशाः गुरूकाः देशा लघुकाः देशाः शीतो देशा उष्माः देशाः स्निग्धाः देशो रूक्षः, ३, देशः कर्क शो देशो मृदुको देशाः गुरुकाः देशा लघुकाः देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ४ । एवमेते गुरुलघुकाना बहुवचनान्ताभ्यां शीतोष्णयोः परिवृत्या एकत्वाने कस्वाभ्यां तथा स्निग्धरूक्षयोरेकत्वानेकत्वाभ्यां षोडश भङ्गा भवन्तीति । 'सव्वे वि ते चउसहि भगा कक्खडमउएहिं एगत्तए हि' सर्वेऽपि ते आदितश्चतुःषष्टिभङ्गाः कर्कश दुकाभ्यामेक्त्वाभ्यां भवन्तीति । 'ताहे कक्खडेणे भङ्ग है-'देशः कर्कश , देशो मृदुक', देशाः गुरु काः, देशा लघुकाः, देशाः शीता, देशा उष्णाः, देशः स्निग्धः, देशाः रुक्षाः २' तृतीय भंग इसका इस प्रकार से है-'देशः कर्कशः, देशो मृदुकः, देशाः गुरुकाः, देशा लघुकाः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशो रुक्षः ३' चतुर्थ भंग इसका इस प्रकार से है-देशः कर्कशा. देशः मृदुका, देशाः गुरुकाः, देशा लघुकाः, देशाः शीताः, देशा उष्णा, देशाः स्निग्धाः, देशाः रूक्षाः ४' इस प्रकार से ये १६ भंग होते हैं। 'सव्वे वि ते च उसहि भंगा कक्खडमउएहिं एगत्तएहि' इस प्रकार से ये ६४ भंग कर्कश और मृदु स्पर्श की एकता को-एकवचन को लेकर यतु पयो म छ. १ ५३॥ ते 'देशः कर्कशः देशो मृदुकः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः२' પિતાના એકદેશમાં કર્કશ એકદેશમાં મૃદુ અનેક દેશોમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત અનેક દેશમાં ઉણું એકદેશમાં સ્નિગ્ધ અને અનેક देशमा ३६ २५०°4. डाय छे. An el At . २ 4441 ते 'देशः कर्कशः देशो मृदुकः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः३' पोताना देशमा ४४° मेहेशमा भृसने દેશમાં ગુરૂ અનેક દેશોમાં ૯ઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉષ્ણુ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ श्री छे. 3 मया ते 'देशः कर्कशः देशो मदुकः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना महेशमा કર્કશ એકદેશમાં મૃદુ અનેક દેશમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ २५. डाय छे भा याय! म छ. ४ 'सव्वे वि च उसदि भंगा कक्खहमउएहि एगत्तएहि मारीतना ६४ यास लगी ४४४ मन भृ શ્રી ભગવતી સૂત્ર : ૧૩

Loading...

Page Navigation
1 ... 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970