Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५१०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगत मङ्गनि० ९४१ देशाः मृदुकाः देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्षः ३ । ३, देशः कर्क शो देशाः मृदुकाः, देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशाः स्निग्धाः देशाः रूझाः ३ । ४, देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्षः ४ । १, देशः कर्क शो देशाः मृदुकाः देशो गुरुको स्निग्धा, देशाः रूक्षाः २' एकदेश में वह कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है- तृतीय भंग इसका इस प्रकार से है-'देशः कर्कशा, देशाः मृदुकाा, देशो गुरुकः, देशो लघुका, देशाः शीता, देश उगा, देशाः स्निग्धाः, देशो रूक्षः३' इसके अनुसार वह एकदेश में कर्कश, अनेकदेशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीन, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है इसका चतुर्थ भंग इस प्रकार से है-'देशः कर्कशा, देशाः मृदुकाः, देशो गुरुको, देशो लघुकः, देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशाः रूक्षा४' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है। देशाः शीताः, देश उष्णो, देशः स्निग्धो देशा रूक्षा:२' ते पाताना महेशमा ४४, અનેક દેશોમાં મૃદુ એક દેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અનેક દેશોમાં રૂક્ષ સ્પેશવાળો હોય છે. ૨ આ श्री यतुमान भीन्न छ. २ 'देशः कर्कशः देशाः मृदुकाः देशो गृहकः देशो लघुकः देशाः शीताः देश उष्णः देशाः स्निग्धाः देशो रूक्षः३' पातामा એકદેશમાં કર્કશ અનેક દેશમાં મૃદુ એક દેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉણુ અનેક દેશમાં સિનગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે होय छे. मात्र यतुमान श्रीमछ. 3 अथवा 'देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुकः देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना महेशमा ४श भने देशमा भृ शमा १३ એકદેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશમાં નિષ્પ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળે હેય છે. આ ત્રીજી ચતુર્ભાગીને या। छे. ४
શ્રી ભગવતી સૂત્ર: ૧૩