Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 951
________________ प्रमेयचन्द्रिका टीका श०२० उ.५सू०९ अनन्तप्रदेशिक सप्ताष्टस्पर्शगतभङ्गनि०९३७ एगत्तएणं मउएणं पुहुत्तेणं एए च उसद्धि भंगा कायध्या' तदनन्तरं कर्कशेनैकत्वेन मृदुकेन पृथक्त्वेन कर्कशपदेन एकत्वकेन एकवचनान्तेन मृदुकपदेन पृथक्त्वेन बहुवचनान्तेन एते एव पूर्वोक्तक्रमेणैव चतुःषष्टिभङ्गाः कर्तव्याः, तथाहि-देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः १, देशः कर्क शो देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशाः रूक्षाः २, देशः कर्क शो देशाः मृदुकाः हुए हैं 'ताहे कक्खडेणं एगत्तएणं मउएणं पुहुत्तेणं एए चउसहि भंगा कायव्वा' इसी प्रकार से कर्कश पद को एकवचन में और मृदुपद को बहुवचन में रखकर जो ६४ भंग बनते हैं वे भी इसी क्रम से बनते हैंजैसे-'देशः कर्कशः, देशाः मृदुकाः, देशो गुरुको, देशो लघुको, देशः शीतः, देश उष्णः, देशः स्निग्धो, देशो रूक्षः' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रुक्ष स्पर्शवाला हो सकता है १, द्वितीय भंग इस प्रकार से है-'देश: कर्कशः, देशाः मृदुकार, देशो गुरुका, देशो लघुकः, देश: शीतः देश उष्णः देशः स्निग्धा, देशाः रक्षाः' इसके अनुसार वह एकदेश में कर्कश, अनेक देशों में मृदु, एकदेश में गुरु, एकदेश में लघु. एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष २५शन 28५।-वयनने as या . 'ताहे कक्खडेणं एगत्तएणं मउएणं पुहुत्तेणं एए चउम्रद्धि भंगा कायव्वा' मा शत श प . વચનમાં અને મૃદુ પદને બહુવચનમાં ને ૬૪ ચોસઠ ભાગે થાય છે. તે या प्रभारी छ.-'देशः कर्कशः देशाः मृदुकाः देशो गुरुको देशो लघुको देशः शीतः देश उष्णो देशः स्निग्धो देशो रूक्षः१' अथवा ते पाताना देशमा કર્કશ અનેક દેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણું એકદેશમાં સિનગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. ॥ ५ ॥ छ. १ मया ते 'देशः कर्कशः देशाः मदुकाः देशो गुरुकः देशा लघुकः देशः शीत: देश उष्णः देश: स्निग्धः देशाः रूक्षाः२' पोताना . દેશમાં કર્કશ અનેક દેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળે हाय छ. भाभान . २ ५५ ते मते 'देशः कर्कशः देशाः भ० ११८ શ્રી ભગવતી સૂત્ર: ૧૩

Loading...

Page Navigation
1 ... 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970