Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 943
________________ प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभनि०९२९ देशाः गुरुकाः देशो लघुको देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ४ । देशः कर्कशी देशो मृदुको देशाः गुरुकाः देशो लघुको देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्षः १, देशः कर्क शो देशो मृदुको देशो गुरुको देशो लघुको देशाः शीना देश उष्णो देशः स्निग्यो दशाः रूक्षाः २, देशः कर्कशो कर्फशः, देशः मुटुकः, देशाः सुरुमा, देशो लघुकः, देशः शीतः, देशा उष्णा, देशाः स्निग्धाः, देशाः रुक्षाः ४' यहां पर गुरुपद में बहुवचन के कथन के साथ २ उष्णपद में, स्निपद में और रुक्षपद में बहवचनता विवक्षित गई है ४ तृतीय चतुष्क इस प्रकार से है-'देशः कर्कशः, देशो सुदुका, देशाः गुरुकाः, देशः लघुकः, देशाः शीना, देश उष्णः, देशः स्निग्धः, देशः रूक्षः १' इस तृतीयचतुष्क में शीतपद में बहुवचनता हुई है, अत: इसका यह प्रथम भंग है, द्वितीय भङ्ग इसका इस प्रकार से है-'देशः कर्कशः, देशो मृदुकः, देशा गुरु मा, देशो लघुकः, देशाः शीताः, देश उष्णः, देशः स्निग्धः, देशाः रूक्षा' इसका तृतीय भंग इस प्रकार से है-'देशः कर्कशा, देशो मृदुका, ते 'देशः कर्कशः देशः मृदुकः देशाः गुरुकाः देशो लघुकः देश: शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना शमां भृह भने देशमा ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશમાં ઉષ્ણ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ભંગમાં ગુરૂપદમાં તથા ઉણપદ સ્નિગ્ધ પદ અને રૂક્ષપદમાં બહુવચનને પ્રયોગ કરવામાં આવેલ છે. એ રીતે આ ૪ ચોથો ભંગ છે. હવે ત્રીજી यतम00 मतावा भाव छ.-'देशः कर्कशः देशो मृदुकः देशाः गुरुकाः देशः लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशः रूक्षः१' अथवा तपोताना એકદેશમાં કર્કશ એકદેશમાં મૃદુ અનેક દેશોમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શ વાળ હોય છે. આ ભંગમાં શીતપદાં બહુવચનને પ્રવેગ કરેલ છે. એ शत मा श्री यतुम जीना ५९ मा छ. १ अथवा ते 'देशः कर्कशः देशो मृदुको देशाः गुरुकाः देश: लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रूक्षाः२' पोताना शमां शशिमां भृड सन शोमा १३ અનેક દેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ બીજો ભંગ છે. અથવા તે ‘देशः कर्कशः देशो मृदुकः देशाः गुरुकाः देशः लघुकः देशाः शीताः देश उष्णः भ ११७ શ્રી ભગવતી સૂત્ર: ૧૩

Loading...

Page Navigation
1 ... 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970