Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.२० उ.५ सू०९ अनन्त प्रदेशिके सप्ताष्टस्पर्शगतभङ्गनि० ९१९ देशाः लघुकाः देशः शीतो देशा उष्णा देशाः स्निग्धाः देशो रूक्षः३, देशः कर्कशो देशो मदको देशो गुरुको देशा लघुकाः देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ४, देशः कर्कशो देशो मुटुको देशो गुरुको देशा लकाः देशाः शीला देश उष्णो देशः स्निग्धो देशो रूक्ष इति प्रथमः १, देशः कर्कशो प्रकार से है-'देशः कर्कशः, देशो मृदुकः, देशो गुरुकः, देशाः लघुकाः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देशो रूक्षः ३' एकदेश में वह कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एक देश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और एक देश में रूक्ष स्पर्शवाला हो सकता है ३, चतुर्थ भंग इस प्रकार से है'देशः कर्कशः, देशः मृदुकः, देशो गुरुको, देशा लघुकाः, देशः शीत:, देशा उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह एक देश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, बहुत्वविशिष्ट लघुपद घटित तृतीय चतुष्क के ४ भंग इस प्रकार से है-'देशः कर्कशा, देशो मृदुको, देशो गुरुको, देशा लघुकाः, देशाः शीताः, देश उष्णः, देशः स्निग्धः, देशो रूक्षः १' यह इसका पहिला भंग है, इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में देशो मृदुकः देशो गुरुकः देशा लघुकाः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः३' पताना शमा ४४श मेहेशमा भृढ शर्मा ગુરૂ અનેક દેશોમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે હોય છે. આ ત્રીજો ભંગ છે. ૩
424 ते 'देशः कर्कशः देशः मृदुकः देशो गुरुकः देशाः लघुकाः देशः शीतः देशा उष्णः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना देशमा ४४ मे. દેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશોમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. या यो। म छे. ४
હવે બહુવચનવાળા લઘુપદની જનાવાળા ત્રીજી ચતુર્ભગીના ભાગે मतामा आवे छे.-'देशः कर्कशः देशो मृदुको देशो गुरुको देशा लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशो रूक्षः१' ते पाताना देशमा કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશેમાં લઘુ અનેક દેશોમાં
શ્રી ભગવતી સૂત્ર : ૧૩