Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्गनि० ९१७ उष्णो देशः स्निग्धो देशो रूक्ष इति लघु बहुत्वघटित प्रथमचतुष्के प्रथमो भङ्गा १, देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशः शीतो देश उष्णो देशः स्निग्धो देशाः रूक्षा इति बहुत्वविशिष्ट लघुघटित प्रथमचतुष्कस्य द्वितीयो भङ्गा२, देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशः शीतो देश उध्यो देशाः स्निग्धाः देशो रूक्ष इति बहुत्वविशिष्टलघुघटित प्रथमचतुष्कस्य तृतीयो देश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है १, 'देशः कर्कशः, देशो मृहुकः, देशो गुरुकः, देशा लघुकाः, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशाः रूक्षाः २' ऐसा यह द्वितीय भंग हैइसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'देशः कर्कशः, देशः मृदुकः, देशो गुरुकः, देशा लघुकाः, देशः शीतः, देशः उकयो, देशाः स्निग्धाः, देशो रूक्ष: ३' ऐसा यह तृतीय भंग है-इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध,
और एकदेश में रूक्ष स्पर्शवाला हो सकता हैं ३, 'देशः कर्कशः, देशो मृदुकः, देशो गुरुकः, देशा लघुकाः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः, देशाः रूक्षाः' ऐसा यह चतुर्थभंग है-इसके अनुसार वह एक ઉણ એકદેશમાં સ્નિગ્ધ એકદેશમાં રૂક્ષ સ્પર્શવાળા હોય છે. આ પહેલે न छे. १ मा त 'देशः कर्कशः देशो मृदुकः देशो गुरुकः देशा लघुकाः देशः शीतः देश उष्णः देशः स्निग्धः देशाः रूक्षाः२' पोताना शमा કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશમાં ઘુ એકદેશમાં શીત એકદેશમાં ઉણ એકદેશમાં સિનગ્ધ અને અનેક દેશમાં રૂ સ્પર્શવાળો होय. मा भी छ. २ अथवा ते 'देशः कर्कशः देशः मृदुकः देशो गुरुकः देशा लघुकाः देशः शीतः देश उष्णः देशाः स्निग्धाः देशो रूक्षः३' પિતાના એકદેશમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ અનેક દેશમાં સિનગ્ધ અને દેશમાં રક્ષ
शवाय हाय छे, श्री. छे -3 अथवा ते 'देशः कर्कशः देशो मृदुकः देशो गुरुकः देशा लघुकाः देशः शीतः देश उष्णः देशाः स्निग्धाः देशाः
૪” એકદેશમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશોમાં લઇ
શ્રી ભગવતી સૂત્ર : ૧૩