Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 932
________________ ९१८ भगवतीसूत्रे मङ्गः ३, देशः कर्कशो देशो मृ को देशो गुरुको देशा लघुकाः देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रूक्षा इति चतुर्थों भङ्गः ४ । देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूशः १, देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशः शीतो देशा उष्णा देशः स्निग्यो देशाः रूक्षा:२, देशः कर्कशो देशो मृदुको देशो गुरुको देश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उत, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४ इस प्रकार के ये ४ भंग बहुत्व विशिष्ट लघुपदघटित प्रथम चतुष्क के हैं, बहुत्व विशिष्ट लघुपद्घटित द्वितीय चतुष्क के चार भंग इस प्रकार से हैं-'देशः कर्कशः, देशो मृदुकः, देशो गुरुकः, देशा लघुकाः, देशः शीतः, देशा उष्णाः, देशः स्निग्धः, देशो रूक्षः १' एकदेश में वह कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष स्पर्श वाला हो सकता है १, द्वितीय भंग इस प्रकार से है-'देशः कर्कशः, देशो मृदुका, देशो गुरुका, देशा लघुकाः, देशः शीतः, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः२' इसके अनुसार वह एकदेश में ककेश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष हो सकता है २ तृतीय भंग इस એકદેશમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં ફક્ષ પર્શવાળે હોય છે. આ ચે.થો ભંગ છે. ૪ આ ચાર ભંગો લઘુપદને બહુવચનથી અને પહેલી ચતુર્ભગીને બતાવવામાં આવ્યા છે. હવે બહુવચન વાળા લઘુપદના બીજી ચતુર્ભગીના ચાર ભંગી બતાવવામાં भाव छ.-'देशः कर्कशः देशो मृदुकः देशो गुरुकः देशा लघुकाः देशः शीतः देशा उगाः देशः स्निग्धः देशो रूक्षः१' नाना सहेशमा श એકદેશમાં મૃદુ એદેશમાં ગુરૂ અનેક દેશોમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉણ એકદેશમાં સિનગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળે होय छे. मा ५७। म छे. १ मया ते 'देशः ककेशः देशो मृदुकः देशो गुरुकः देश: लघुकाः देश: शीतः देशा उष्णा देशः स्निग्धः देशाः रूक्षाः२' પિતાના એકદેશમાં કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશમાં લઇ એકદેશમાં શીત અનેક દેશોમાં ઉણુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં ३० १५शवाणे डाय छे. भा भी छे. २ अथवा ते 'देशः कर्कशः શ્રી ભગવતી સૂત્ર : ૧૩

Loading...

Page Navigation
1 ... 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970