Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 936
________________ ९२२ भगवतीस्त्रे स्निग्धाः देशो रूक्ष इति तृतीया ३ । देशः कर्कशो देशो मृदुको देशो गुरुको देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः लक्षाः ४ । 'एवमेए गरुरणं एगत्तएणं लहुएणं पुहुत्तएणं सोलस भंगा कापना एवमेते गुरुकेण एकत्वेन लघुकेन पृथकत्वेन षोडश भङ्गाः कर्त्तव्याः, चतुर्णा कर्कशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च यादरवन्धस्य द्विधा विकल्पितस्यस्निग्धाः, देशो रूक्षः ३' इसके अनुसार वह एक देश में कर्कश, एक देश में मृदु, एकदेश में गुरु, अनेक देशों में लघु अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, इसका चतुर्थ भंग इस प्रकार से है-'देशः कर्कशः, देशः मृदुकः, देशो गुरुकः, देशा लघुकाः, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, 'एवमेए गरुएणं एगत्तएणं लहुएणं पुहत्तएणं सोलस भंगा कायवा' इसी प्रकार से गुरुपद को एकवचन में और लघुपद को बहुवचन में रखकर सोलह भंग करना चाहिये, सविपर्यय कर्कशादि पदों के आश्रयण से-कर्कश १, इसका विपरीत मृदु २ गुरु ३ इसका विपरीत लघु ४, शीत ५ इसका विपरीत उष्ण ६, स्निग्ध ७ और इसका विपरीत रूक्ष ८ इस प्रकार के करने देशो रूक्षः३' पोताना शिम : मृदु सेशमा ४३ भने દેશોમાં લઘુ અનેક દેશમાં શીત અનેક દેશમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળે હેય છે. આ ત્રીજો ભંગ છે. ૩ અથવા તે देशः कर्कशः देशो मृदुकः देशो गुरुकः देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना देशमा ४४°श मेहेशमा मुटु थे. દેશમાં ગુરૂ અનેક દેશમાં લઘુ અનેક દેશમાં શીત અનેક દેશમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશમાં રૂક્ષ પશવાળ હોય છે. આ या। 1 छ. ४ 'एवमेए गएणं एगत्तरणं लहुरणं पुहुत्तएणं सोलस भंगा कायव्वा' मा प्रमाणे शु३५४ने से१यनमा भने धुपहने मवयनमा જીને સેળ ભંગ બનાવી લેવા. ફેરફારવાળા કર્કશ વિગેરે પદેના આશયથી કર્કશ ૧ તેને વિપરીત મૃદુ ૨ ગુરૂ ૩ તેને વિપરીત લઘુ ૪ શીત ૫ તેને વપરીત ઉsણ ૬ સ્નિગ્ધ ૭ અને તેને વિપરીત રૂક્ષ ૮ આ રીતે યોજના કર શ્રી ભગવતી સૂત્ર : ૧૩

Loading...

Page Navigation
1 ... 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970