Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८९८
भगवतीस्त्रे देशाः स्निग्धाः देशो रूक्षः ३, सर्वो मृदुको देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रूक्षाः ४ । सों मृदको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशः स्निग्धो देशो रूक्षः १, सवों मृदुको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशः स्निग्धो देशाः रूक्षाः२, सर्वो देशो लघुका, देश: शीतः, देश उमः, देशाः स्निग्धाः, देशो रूक्षः ३' यह तृतीय भंग है-इसके अनुसार वह सर्वाश में बृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, 'सर्वः मृदुकः, देशो गुरुकः, देशो लघुका, देशः शीतः, देश उष्णः, देशाः स्निग्धाः देशाः रूक्षाः ४' यह चतुर्थ भंग है इसके सर्वांश में वह मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एक देश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है, 'सर्वः दुको, देशो गुरुकः, देशो लघुको, देश: शीतः, देशा उष्माः देशः स्निग्धः, देशो रूक्षः' इस प्रकार के कथन में भी चार भंग होते है-'जैसे-सर्वांश में वह मृदु. एकदेश में गुरु, एक देश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और एक देश में रूक्ष हो सकता है ऐला या प्रथम भंग है द्वितीय भंग उष्ण स्पर्श की बहुवचनता में ऐसा है-'सर्वः मृदुकः, देशो गुरुका, देशो
छ. २ अथवा ते 'सर्वः मृदुकः देशः गुरुकः देशो लघुकः देशः शीतः देश उष्णः देशाः स्निग्धा: देशो रूक्षः३' पाताना सवाशथी भृमेशिमां शु३ એકદેશમાં લઘુ એકદેશમાં શીત એક દેશમાં ઉચ્ચ અનેક દેશોમાં નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ત્રીજે ભંગ છે. ૩ અથવા તે 'सर्वः मृदुकः देशो गुरुकः देशो लघुकः देश: शीतः देश उष्ण: देशाः स्निग्धाः देशाः रूक्षाः४' पाताना साथी भृह महेशमा शु३ देशमा मधु એકદેશમાં શીત એકદેશમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં ३६ १५ पाणी डाय छे. या योथे छे ४ 'सर्वः मृदुको देशो गुरुकः देशो लघुको देशः शीतः देशा उष्माः देशः स्निग्धः देशो रूक्षः१ ते पाताना સર્વાશથી મૃદુ-કેમળ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશમાં ઉડણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ રીતના કથનમાં ઉણુ સ્પશને બહુત્વમાં પણ ચાર ભેગે થાય છે તે थै मा
छे. १ अथवा ते 'सर्वः मृदुकः देशो गुरुकः देशो
શ્રી ભગવતી સૂત્ર : ૧૩