Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९१२
भगवतीसत्रे
1
देसे सीए देसा उसिना देसे निद्धे देसे लक्खे' देशः कर्कशो देशी मृदुको देशो गुरुको देशी लघुको देशः शीतो देशा उष्णा देशः स्निग्धो देशो रूक्ष इति द्वितीयचतुष्कस्य प्रथमो भट्टः १ देशः कर्कशो देशो मृदुको देशी गुरुको देशो लघुको देशः शीतो देशा उष्णा देशः स्निग्धो देशाः रूक्षा इति द्वितीयचतुकस्य द्वितीयो भङ्गः २, देशः कर्कशो देशी मृदुको देशी गुरुको देशी लघुको देशः शीतो देशा उष्णा देशाः स्निग्धाः देशो रूक्ष इति द्वितीयचतुष्कस्य तृतीयो मङ्गः से है- 'देसे कनखडे, देसे मउए, देसे गरुए, देसे लहुए, देखे सीए, देना उसिणा, देसे निद्धे, देसे लक्खे १' यह द्वितीय चतुष्क का प्रथम भङ्ग है - इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृड्डू, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रुक्ष स्पर्शवाला हो सकता है १, sent द्वितीय भङ्ग इस प्रकार से है- 'देश: कर्कशः, देशः मृदुकः, देशी गुरुकः, देशो लघुकः, देशः शीतः, देशा उष्णाः, देशः स्निग्धः, देशाः रूक्षाः २' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, इसका तृतीय भंग इस प्रकार से है- 'देश: कर्कशः, देशः मृदुकः, देशी गुरुकः, देशो लघुकः, देशः शीतः देशा उष्गाः, देशाः स्निग्धा, देशो रुक्षः ३' इसके अनुसार वह एकदेश में वर्कश, देश में
हवे भी अतुल भी मत वामां आवे छे. ते भाभा छे. 'देसे कक्खडे, देसे मउ, देखे गरुए, देसे लहुए देसे सीए ऐसा उक्षिणा, देसे निद्धे देखे लक्खे१' ते पोताना शमां ४ मेऽद्देशमां भृदु खेऽद्देशभां गु३ એક દેશમાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પવાળા હાય છે. આ ખીજી ચતુ`ગીના પહેલા अंग छे. अथवा ते ' 'देशः कर्कशः देशः मृदुकः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः २' पोताना देशमां ४४ श એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશેામાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ પશવાળા હોય છે. આ मील अतुल जीना जीने लग छे. २ अथवा ते ' देशः कर्कशः देशः मृदुकः देशी गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रुक्षः ३' પાતાના એકદેશમાં કફશ એકદેશમાં મૃદું એકદેશમાં ગુરૂ એકદેશમાં લઘુ
શ્રી ભગવતી સૂત્ર : ૧૩