Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्त प्रदेशिक सप्ताष्टस्पर्शगतभनि०९११ देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशाः रूक्षाः २, देशः कर्कशो देशो मृदुको देशो गुरुको देशो लघु को देशः शीतो देश उष्णो देशाः स्निग्धाः देशो रूम इति प्रथमचतुष्कतृतीयो भङ्गः ३. देशः कर्कशो देशो मृटुको देशो गुरुको देशो लघुको देशः शीतो देश उष्णो देशाः स्निग्धाः देशाः रूक्षा इति चतुर्थः ४, एवं प्रथमचतुः । 'देसे का वडे देसे मउए देसे गरुर दे से लहुए देशः कर्कशः, देशो मृदुकः, देशो गुरुकः, देशो लघुक', देशः शीतः, देश उष्णः, देशः स्निग्धः, देशाः रक्षाः २' इसके अनुसार वह एक देश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु एक देश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'देश: कर्कशः, देशः सुदुरः, देशो गुरुको देशो लघुको, देशः शीतः, देश उमः, देशाः स्निग्धाः, देशो रूक्षः ३' यह तृतीय भंग है । इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशो में स्निग्ध और एकदेश में रूक्ष हो सकता है ३ यह प्रथम चतुष्क का तृतीय भंग है 'देशः कर्कशा, देशो मृतुका, देशो गुरुकः, देशो लघुको, देशः शीतो, देश उष्णो, देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एक देश में गुरु, एकदेश में लघु, एकदेश में शीन, एकदेश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष पर्शवाला हो सकता है इस प्रकार से यह प्रथम चतुष्क है, द्वितीय चतुष्क इस प्रकार लघुकः देशः शीतः देश उष्णः देशः स्निग्धः देशाः रक्षाः२' पोताना देशमा કર્કશ એક દેશમાં મૃદુ એક દેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય छ. भाभास म छ. २ मा त 'देशः कर्कशः देशो मदुकः देशो गुरुको, देशो लघुको, देशः शीतः देश उष्णः देशाः स्निग्धाः देशो रूक्षः३' पोताना शमां કર્કશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ત્રીજો ભંગ છે. ૩ भयत ‘देशः कर्कशः देशो मृदुकः देशो गुरुको देशो लघुको देशः शीतः देश उष्णः देशाः स्निग्धाः देश': रूझाः४' पोताना देशमा ४४२ मेशिमा મૃદુ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સંપર્શવાળ હોય છે કે આ રીતે આ પહેલી ચતુર્ભગી છે,
શ્રી ભગવતી સૂત્ર : ૧૩