Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्गमि० ९१३ ३, देशः कर्कशः देशो मृदुको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशाः स्निग्धाः देशाः रक्षा इति द्वितीयचतुष्कस्य चतुर्थों मङ्गः ४ । 'देसे कक्वडे देसे मउए देसे गरुए देसे लहुए देसा सीया देसे उसिणे देसे निद्धे देसे रुक्खे' देशः कर्कशो देशो मृदुको देशी गुरुको देशो लयुको देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति तृतीपचतु कस्य प्रथमो भङ्गः १, देशः कर्कशो देशो मृदुको देशो गुरुको देशो लघु को देशाः शीता देश उष्णो देशः स्निग्धो देशाः मृदु, देश में गुरु, देश में लघु, देश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्श स्पर्शवाला हो सकता है इसका चतुर्थ भाग इस प्रकार से है-देशः कर्कश:. देशः मृदुका, देशो गुरुका, देशो लघुकः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः ४' इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शील, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है 'देसे कनखडे, देसे मउए, देसे गरुए, देसे लहुए, देसा सीया, देसे उसिणे, देसे निद्धे, देसे सक्खे' यह तृतीय चतुष्क का प्रथम भंग है, इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध, और एकदेश में रूक्ष स्पर्शवाला हो सकता है, इसका द्वितीय भंग इस प्रकार से है-'देशः कर्कशः, देशो मृदुकः,
એકદેશમાં શીત અનેક દેશોમાં ઉષ્ણુ અનેક દેશોમાં સ્નિગ્ધ અને એકદેશમાં રક્ષ સ્પર્શવાળ હોય છે, આ બીજી ચતુભ“ગીને ત્રીજો ભંગ છે. ૩. 4441 ते 'देशः कर्कशः देशः मृदुकः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः४' पोताना देशमा ४४ मेहेशमा भृक्ष એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉષણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ બીજી ચતુર્ભગીને ચોથો ભંગ છે. હવે ત્રીજી ચતુર્ભાગીને ભગો બતાવવામાં भाव छ.-'देसे कक्खडे, देसे मउए देसे गरुए देसे लहुए देखा सीया, देसे उसिणे देसे निद्धे देसे रुक्खे' त पाताना शमा ४४ शमां भृह એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉણ એકદેશમાં સિનગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ત્રીજી ચતુ. जीना पसी छ. १ ते 'देशः कर्कशः देशो मृदुकः देशो गुरुकः भ० ११५
શ્રી ભગવતી સૂત્ર: ૧૩