Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीकाश०२० उ.५ सू०९ अनन्तदेशिके सताष्टस्पर्शगतभनि०८९९ मृदुको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशाः स्निग्धाः देशो रूक्षः ३, सों मृदुको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशाः स्निग्धाः देशाः रूक्षाः ४ । सवों मृदुको देशो गुरुको देशो लघुको देशाः लघुकः, देशः शीतः, देशा उडणाः, देशः स्निग्धा, देशाः रूक्षाः २' इसके अनुसार वह सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, तृतीय भंग ऐसा है-'सर्वः मृदुकः, देशो गुरुकः देशो लघुकः देशः शीता, देशा उष्णाः देशाः स्निग्धाः, देशो रूक्षः ३' इसके अनुसार वह सर्वाश में मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में 36, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३, चतुर्थ भंग इस प्रकार से है-'सर्वः मृदुकः, देशो गुरुकः, देशो लघुकः, देशः शीतः, देशा उषगाः, देशाः स्निग्धाः, देशोः रक्षाः ४' सर्वाश में वह मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, शीत स्पर्श की बहुवचनता में भी चार भंग होते हैंजैसे-'सर्वः मृदुकः, देशो गुरुकः, देशो लघुकः, देशाः शीताः, देश लघुकः देशः शीतः देशा उष्याः देशः स्निग्धः देशाः रूक्षाः पाताना सशिथी મૃદુ એક દેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળે હેય છે. આ બીજો
छ. 3 24 ते 'सर्वः मृदुकः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूझः३' पाताना स सथी भृड मेहेशमा ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશોમાં ઉષ્ણ અનેક દેશોમાં નિગ્ધ અને એક દેશમાં રૂક્ષ પશવાળો હોય છે. એ રીતે આ ત્રીજો ભંગ छ. 3 २५ ते 'सर्वः मृदुकः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षा ४' पाताना साशथी भृगु मे देशमा ४३ એકદેશમાં લઘુ એકદેશમાં શીત, અનેક દેશોમાં ઉષ્ણ, અનેક દેશે માં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ચોથો ભંગ છે ૪ શીત સ્પર્શના બહુપણાથી પણ ૪ ચાર ભંગ થાય છે હવે તે અંગે બતાवामां आवे छे. 'सर्व: मृदुकः देशो गुरुरः देशो लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशो रूक्षः१ ते पोताना सा शथी भूमेशमा २३
શ્રી ભગવતી સૂત્ર : ૧૩