Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९०२
भगवतीसूत्र देशो लघु को देशाः शीताः देशा उष्णा देश : स्निग्धाः देशाः रूक्षाः ४, ते एते मिलित्वा पोडश भङ्गा भवन्ति । एवं सों मृदको देशो गुरुको देशाः लघुकाः देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः, एवं गुरुकेण एकत्वेन लघुकेन पृथक्त्वेनापि षोडश भङ्गा भवन्ति, तथा सर्वो मृदुको देशो गुरुको देशाः लघुकाः देशः शीतो देश उष्णो देशः स्निग्धो देशो रूक्षः, अत्रापि गुरुकेण पृथक्त्वेन भंग के अनुसार वह सर्वाश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३ 'सर्वो मृदुकः, देशो गुरुकः, देशो लघुको, देशाः शीताः, देशा उष्णाः, देशाः स्निग्धाः देशाः रूक्षाः ४' इस चतुर्थ भंग के अनुसार वह सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४ ये सप ४-४-४-४-मिलकर १६ भंग हो जाते हैं । इसी प्रकार से गुरुपद को एकवचन में और लघुपद को बहुवचन में रख करके भी १६ भंग होते हैं-'सर्वो दुकः, देशो गुरुकः, देशा लघु काः, देशः शीतः, देश उष्णः, देशः स्निग्धः, देशो रूक्ष' यह प्रथम भंग हैइसके अनुसार वह सर्वांश में मृदु एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, एक देश में स्निग्ध और एक देश में रूक्ष स्पर्शवाला हो सकता है १, बाकी के १५ भंग पूर्वोक्तानुદેશમાં ગુરૂ એક દેશમાં લઘુ અનેક દેશોમાં શીત અનેક દેશોમાં ઉણ અનેક દેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ ત્રીજો ભંગ छ. 3 मया ते 'सर्वो मृदुकः देशो गुरुकः देशो लघुको देशाः शीताः देशा उष्णाः, देश : स्निग्ध : देशाः रूक्षाः४' .ताना सशिथी ते भृ महेशमा ગુરૂ એકદેશમાં લઘુ અનેક દેશે માં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ પશવાળે હેય છે. આ ચે ભંગ છે.૪ આ ચારે પ્રકારના ૪-૪ ચાર ચાર બંગે મળીને કુલ ૧૬ ભંગ થાય છે.
હવે ગુરૂપદને એકવચન અને લધુ પદને બહુવચનમાં અને જે સેળ माथाय छ त मतावामा आवे छे. 'सों मदुकः, देशो गुरुकः, देशाः लघुकाः, देशः शीतः देश उष्णः, देशः स्निग्धः देशो रूक्षः' ते पाताना सशिया મદ એકદેશમાં ગુરૂ અનેક દેશોમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉણ એકદેશમાં રિનગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ પહેલે
શ્રી ભગવતી સૂત્ર : ૧૩