Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०७
प्रमेयचन्द्रिका टीका श०१९ ३०७ सु०९ असुरकुमाराद्यावासनिरूपणम् व्याख्या पूर्व द्वितीयशतकस्याष्टमोदेशे प्रथमसूत्रेऽपि द्रष्टव्येति । ' तत्थ णं बहवे जीवा य पोग्गला य' तत्र खलु सर्वरत्नमयेषु भवनावासेषु बहवः अनेकप्रकारकाः जीवाश्च पुद्गलाश्च चेतनाचेतनरूपाः पदार्थाः 'वक्कमंति' अवक्रामन्ति पूर्वमनुत्पन्ना उत्पद्यन्ते 'विउक्कमंति' व्युत्क्रामति विशेषेण उत्पद्यन्ते 'चयंति' व्यवन्ति म्रियन्ते 'उववज्जंति' च्युताः पुनरुत्पद्यन्ते जीवा पुद्गलाश्च तत्रा गच्छन्ति निर्गच्छन्तीतिभावः, यतः 'सासया णं ते भवणावासा दव्वट्टयाएं' शाश्वताः खलु भवनात्रासा द्रव्यार्थतया ते खलु असुरकुमारभवनावासाः कृत्रिमभवनवत् न अशाश्वताः अपि तु शाश्वताः निश्याः केन रूपेण ते भरनावासाः शाश्वताः ? तत्राह - द्रव्यार्थतया विशेषरूप से व्याख्या पहिले द्वितीय शतक के आठवें उद्देशक में की गई है सो वहां से देख लेनी चाहिये । 'तत्थ णं बहवे०' उन सर्व रत्नमय भवनावासो में अनेक प्रकार के जीव और पुद्गल चेतनाचेतनरूप पदार्थ 'वक्कमंति' जो पहिले वहां कभी नहीं उत्पन्न हुए हैंउत्पन्न होते हैं, 'विउक्कमंति' विशेषरूप से उत्पन्न होते हैं 'चयंति' मरते हैं 'उववज्जंति' पुनः उत्पन्न होते हैं तात्पर्य ऐसा है कि यहाँ अनेक जीव उत्पन्न होते हैं और मरते हैं तथा अनेक पुद्गल यहां आते हैं और यहां से निकलते हैं ते भवणवासा ये सब भवनावास शाश्वत हैं सो ऐसी शाश्वतता इनमें 'दव्बट्टयाए' द्रव्यार्धता को लेकर कही गई है अर्थात् असुरकुमारों के ये भवनावास बनावटी कृत्रिम - भवनों के जैसे अशाश्वत नहीं हैं अपितु शाश्वत नित्य हैं। किस रूप से ये भवनावास
6
सासया णं
ܕ
વિશેષ સ્પષ્ટતાવાળી વ્યાખ્યા બીજા શતકના આઠમા ઉદ્દેશામાં કરવામાં भावी छे, तो ते त्यांथी लेई सेवी. 'तत्थ णं' बहवे०' ते सर्व' रत्नमय भवनाવાસેામાં અનેક પ્રકારના જીવેા અને પુદ્ગલેા ચેતન અને અચેતનરૂપ પદાર્થો 'वक्कमंति' उत्पन्न थाय छे. 'विडक्कमंति' विशेष ३५थी उत्पन्न थाय छे. 'चयंति' भरे छे. 'उववज्जंति' भरीने पाछा उत्पन्न थाय छे, उडेवानुं तात्पर्य मे छे કે-તેમાં અનેક જીવા ઉત્પન્ન થાય છે. અને મરે છે. અને અનેક પુદ્ગલે અહિયાં आवे छे. मने महिथी नीडजे छे 'सासया णं हे भवणवासा' आधा लवनावासी शाश्वत हे. अने येवु शाश्वतयशु तेोभां 'दब्बट्टयाए' द्रव्यार्थि. નયથી કહેલ છે. અર્થાત્ અસુરકુમારેાના અભવનાવાસે મનાવટી કૃત્રિમ-ભવ નાની માફક અશાશ્વત હાતા નથી, પરંતુ શાશ્વત-અર્થાત્ નિત્ય છે. આ
શ્રી ભગવતી સૂત્ર : ૧૩