Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०५ सप्तप्रदेशिक स्कन्धस्य वर्णादिनि० ७६९
निद्धा देसे लक्खे ३, सव्वे सीए देसा निद्धा देसा लुक्खा ४' सर्वः शीतो देश: स्निग्धो देशो रूक्ष इति प्रथमः १ सर्वः शीतो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २, सर्वः शीतो देशाः स्निग्धाः देशो रूक्ष इति तृतीयः ३, सर्वः शीतः देशाः स्निग्धा देशा रूक्षा : ४, 'सव्वे उसिणे, देसे निद्ध देसे लक्खे एस्थवि चारि भंगा' सर्व उष्णः देशः स्निग्धः देशो रूक्षः, अत्रापि चत्वारो भङ्गाः तथाहि - सर्व उष्णो देश : स्निग्धो देशो रूक्ष इति प्रथमः १, सर्व उष्णो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २, सर्व उष्णो देशाः स्निग्धा देशो रूक्ष इति तृतीयः ३,
सीए देसे निद्धे, देसा लुक्खा २, सब्बे सीए, देसा निद्धा, देसे लक्खे ३, सवे सीए देसा निद्वा, देसा लक्खा ४' इन भङ्गों के अनुसार सर्वांश में शीन स्पर्शत्राला, एक देश में स्निग्ध स्पर्शबाला और एक देश में रूक्ष स्पर्शवाला १, अथवा सर्वांश में शीत स्पर्शवाला, एक देश में निस्पर्शवाला और अनेक देशों में रूक्ष स्पर्श. वाला २, अथवा-सश में शीत स्पर्शवाला अनेक देशों में स्निग्ध arrator और एकदेश में रूक्ष स्पर्शवाला ३, अथवा सर्वांश में शीत स्पर्शवाला अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है इसी प्रकार के ४ भंग 'सव्वे उसिणे देसे निद्धे देसे लक्खे' यहां पर भी ४ भंग हो सकते हैं- जैसे 'सर्वः उष्णः देशः स्निग्धः, देश: रूक्षः १, सर्वः उष्णः, देशः स्निग्धः, देशाः रूक्षाः २,
સ્નિગ્ધ-ચિકણા સ્પર્શ વાળા હોય છે તથા એક દેશમાં રૂક્ષ સ્પર્શીવાળા હાય ४. १ 'सव्वे सीए देशे निद्धे देखा लुक्खा २' सर्वाशभां ते ठंडा स्पर्शवाणी હાય છે, એક દેશમાં સ્નિગ્ધ-ચિકણા સ્પર્શ વાળા હાય છે. તથા અનેક हेशोभां ३क्ष स्पर्शवाणी !य छे. २ 'सव्वे सीए देसा निद्धा देखे लुक्खे ३' અથવા સર્વાશમાં તે ઠ'ડા સ્પર્શવાળા હાય છે. અનેક દેશમાં સ્નિગ્ધ-ચિકણા स्पर्शवाणी होय छे. तथा मेऽहेशभां इक्ष स्पर्शवाणी छे उ 'सव्वे सीए देखा निद्धा देसा लुक्खा ४' सर्वांशथी ते ठंडा स्पर्शवाणी होय छे. अने દેશામાં સ્નિગ્ધ-ચિકણુા સ્પશવાળા હાય છે. તથા અનેક દેશેામાં રૂક્ષ સ્પશवाणी होय . ४ मा प्रभाना यार लगी 'सव्वे उसिणे देसे निद्धे देखे लक्खे' उष्णु स्निग्ध-भने ३क्ष स्पर्शना योगथी पशु थाय छे. ते मा प्रभा छे. 'सर्वः उष्णः देशः स्निग्धः देशः रूक्षः १' ते सर्वांशथी यु स्पर्शवाजी હાય छे. એકદેશમાં સ્નિગ્ધ ચિકણા હાય छे. उष्णः देशः
સ્પર્શ વાળા मने खेड देशमां ३क्ष स्पर्शवाणी होय . १ 'सर्वः
भ० ९७
શ્રી ભગવતી સૂત્ર : ૧૩