Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७०
भगवतींसूत्रे सर्व उष्णो देशाः स्निग्धाः देशा रूक्षा इति चतुर्थः ४' एवं सर्वः स्निग्धो देशः शीतो देश उष्णः, अनापि चत्वारो भङ्गाः ४, तथा सर्वः रूक्षो देशः शीतो देशउष्णः अत्रापि चत्वारो भङ्गाः ४ । एते सर्वे त्रिस्पर्शे पोडश भङ्गा भवन्ति इति । सर्वः उष्णः देशाः स्निग्धाः, देशो रूक्षः ३, सर्वः उष्णः, देशाः स्निग्धाः, देशाः रूक्षाः ४' इन चार भंगों के अनुसार वह रश में उष्णस्पर्श वाला, एकदेश में स्निग्ध स्पर्श वाला, और एकादेश में रूक्ष स्पर्शवाला हो सकता है १ अथवा-सर्वाश में उडया स्पर्शवाला, एकदेश में स्निग्ध स्पर्शवाला और अनेक देशों में रक्षावाला भी हो सकता है २, अथवा-सर्वांश में उष्ण स्पर्शवाला अनेक देशों में स्निग्ध स्पर्श वाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३ अथवा-सर्वांश में उष्ण स्पर्श वाला अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला भी हो सकता है ४, इस प्रकार के ये ४-४ भंग शीत और उष्ण की प्रधानता करके बनाये गये हैं, अब इनके व्यत्यय से जो ४-४ भंग बनते हैं वे इस प्रकार से हैं-'सर्वः स्निग्धः देशः शीतः देश उष्णः १, सर्वः स्निग्धः देशः शीतः देशा उष्णाः २' सर्वः स्निग्धः देशाः शीताः देश उष्णः ३, सर्वः स्निग्धः देशाः शीताः देशा उष्णाः ४' इन भङ्गों के अनुसार वह सर्वांश में स्निग्ध स्पर्शस्निग्धः देशाः रूक्षाः२' 424। सशिमi Sex २५ पाणी, देशमा સ્નિગ્ધ-ચિકણું સ્પર્શવાળે અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળે પણ થઈ श . २ "सर्वः उष्णः देशाः स्निग्धाः देशोः रूक्षः३' 42वा समिia ઉષ્ણુ સ્પર્શવાળ હોય છે અનેક દેશોમાં સિનગ્ધ-ચિકણું સ્પર્શવાળો તથા सशमा ३६ २५शाणी डाय छे. 3 'सर्व उष्णः देशाः स्निग्धाः देशाः रुक्षाः४' अथवा सशिi By २५श पाणो भने देशोभा त स्निग्धચિકણા સ્પર્શવાળો તથા અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. ૪ આજ પ્રમાણેના ૪-૪ ચાર ચાર બંગો ઠંડા અને ઉના સ્પર્શની પ્રધાનતામાં થાય છે.
હવે આ પશેના ઉલટાસુદી ફેરફારથી જે ચાર ચાર ભંગ થાય છે तमामा मावे छे. 'सर्वः स्निग्धः देशः शीतः देश उष्णः १ सशथा સ્નિગ્ધ સ્પર્શવાળો તથા એક દેશમાં ઠંડા સ્પર્શવાળી અને એક દેશમાં ઉષ્ણ २५पाण। डाय छ १ 'सर्वः स्निग्धः देशः शीतः देशा उष्णाः २१ मत સર્વાશમાં સ્નિગ્ધ-ચિકણા સ્પર્શવાળ હોય છે. એક દેરામાં ઠંડા સ્પર્શવાળે तथा भने देशमा ०१ २५श जोश छ. २ 'पर्वः स्निग्धः देशाः शीताः देश उष्णः३' मया साशमात स्नि५ २५पणे डाय छे. मन
શ્રી ભગવતી સૂત્ર : ૧૩