Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे सप्तमी चतुर्भङ्गोमाह-सवों मृदुकः सो लघुकः सर्वः शीतः देशः स्निग्धो देशो रूक्षः १, सों मृदुकः सर्वो लघुः सर्वः शीतः देशः स्निग्धो देशा रूक्षाः २, सों मृदुकः सवो लघुकः सर्वः शीतो देशाः स्निग्धाः देशो रूक्षः ३, सों मृदुमः सर्यो लघुकः, सर्वः शीतः देशाः स्निग्धाः देशा रूक्षाः ४, अथाष्टमी चतुर्मङ्गीमाह-सवा मृदुकः सो लघुकः सर्व उष्णो देशः स्निग्धः देशो रूक्षः १, सों मृदुकः सों लघुकः सर्व उष्णो देशः स्निग्धो देशा रूक्षाः २, सर्यो प्रकार से है-'सर्बो मृदुका, सों लघुकः, सर्वः शीतः देशः स्निग्धः देशः रूक्षः १, सर्वः मृदुका, सर्वः लघुकः, सर्वः शीतः, देशः स्निग्धः, देशाः रूक्षाः २, सर्वः मृदुका, सों लघुकः, सर्वः शीतः, देशाः स्निग्धाः, देशो रूक्षः३, सो मृहकः सों लघुकः, सर्व उष्णः, देशाः स्निग्धाः देशाः रूक्षाः ४' आठवीं चतुर्भगी इस प्रकार है-'सवों मृदुकः सवों लघुकः सर्व उष्णो देशः स्निग्धः देशो रूक्षः १' सर्वाश से वह मृदु स्पर्शवाला सर्वाश में वह लघु स्पर्शवाला सर्कश में वह उष्ण स्पर्श वाला, एकदेश में स्निग्ध स्पर्शवाला और एकदेश में रुक्ष पर्शवाला है यह आठवीं चतुर्भगी का पहला भंग है अथवा वह-'सर्वो मृदुका सों लघुकः सर्व उडगो देशः स्निग्धो देशाः रूक्षाः २' सर्वाश में मृदु स्पर्शवाला, सर्वांश में लघु स्पर्शवाला, सर्वांश में उष्ण स्पर्शवाला त 'सर्वो मृदुकः सर्वो लघुकः, सर्वः शीतः देशः स्निग्धः देशः रूक्षः ११ सपाશથી તે મૃદુ સ્પર્શવાળા, સવૉશથી લઘુ સ્પર્શવાળો સર્વાશથી ઠંડા સ્પર્શ વાળે એક દેશથી નિષ્પ સ્પર્શવાળ અને એક દેશથી રૂક્ષ સ્પર્શવાળ હેય छ. मा सातमी यतुम जीन। ५
छे. १ मथा ते सर्वः मदुकः, सर्वः लघुकः, सर्वः शीतः देशः स्निग्धः देशाः रूक्ष :२' पोताना साશથી તે મૃદુ સ્પર્શવાળે, સર્વાશથી લઘુ સ્પર્શવાળે, સર્વાશથી ઠંડા પશે. વાળે, એક દેશમાં સ્નિગ્ધ સ્પર્શવાળો અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળે होय छे. सा सातमी यतुगीन भारी मा छे. मया ते 'सर्वः मृदुकः, सर्वो लघुकः, सर्व शीतः देशाः स्निग्धाः देशो रूक्षः३' पोताना साશથી તે મૃદુ સ્પવાળો સર્વાશથી લધુ સ્પર્શવાળે સર્વાશથી ઠંડા સ્પર્શવાળે અને એક દેશમાં સિનગ્ધ સ્પરવાળે અને અનેક દેશે માં રૂક્ષ સ્પર્શવાળી હોય . सातमी यतुम जीना त्रीने छ. 3 4 ते 'सर्वो मृदुकः, सर्वो लघु: सर्व उगः देशाः सिग्धाः देशाः रुक्षाः४' सोशथी तभू २५शवाणी સવારથી તે લઘુ પર્શવાળા, સર્વાશથી ઉષ્ણુ સ્પર્શવાળો અનેક દેશોમાં
શ્રી ભગવતી સૂત્ર : ૧૩