Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८५८
भगवती सूत्रे
उष्णः सर्वो रुक्षः देशी गुरुको देशा लघुकाः २, सर्वः कर्कशः सर्व उष्णः सर्वो रूक्षी देशा गुरुकाः देशी लघुकः ३. सर्वः कर्कशः सर्व उष्णः सर्वा रूक्षः देशा गुरुका देशा लघुकाः ४ (१६) देवं कर्कशन्तु सर्वत्र वाच्यः, शीतस्निग्धयोः व्यत्यासेन गुरुकलघुकयो रेकस्यानेकत्वाभ्यां षोडश भङ्गा जाताः १६ । एवं कर्कशस्थाने मृदुकं कृत्वा षोडश भङ्गाः कर्तव्याः १३ । एवं द्वात्रिंशद्भङ्गा भवन्ति सकता है अथवा 'सर्वः कर्कशः, सर्वः उष्णः सर्गे रूक्षः देशी गुरुकः, देशा लघुकाः २' सर्वांश में वह कर्कश, सर्वांश में उष्ण, सर्वांश में रुक्ष एकदेश में गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है २, अथवा - 'सर्वः कर्कशः, सर्व उष्णः सर्वो रूक्षः, देशाः गुरुकाः, देश: लघुकः ३' सर्वांश में वह कर्कश, सर्वाश में उष्ण, सर्वांश में रूक्ष, अनेक देशों में गुरु और एकदेश में लघु स्पर्शवाला हो सकता है ३, अथवा - 'सर्व: कर्कशः, सर्व उष्णः सर्वो रुक्षः, देशाः गुरुकाः, देशाः लघुकाः ४' सर्वांश में वह कर्कश, सर्वांश में उष्ण, सर्वांश में रूक्ष अनेक देशों में गुरु और अनेक देशों में लघु स्पर्शवाला हो सकता है ४ इस प्रकार से ये १६ भंग-आठ पहिले के और आठ ये कर्कश की सर्वत्र प्रधानता से एवं शीत स्पर्श के व्यत्यास से और गुरु लघु में एकस्व और अनेकत्व करने से हुए हैं इसी प्रकार के १६ भंग कर्कश के स्थान में मृदु स्पर्श के निक्षेप से और पूर्वोक्त इन्हीं संघ पदों को यथाक्रम रख करके बन जाते हैं । इस प्रकार से ये सब
छे. १ अथवा ते 'सर्व': कर्कशः खर्व उष्णः सर्वो रूक्षः देशो गुरुकः देशाः लघुकाः २' सर्वाशी ते स्पर्शवाणी सर्वाशथी उष्णु स्पर्श वाणी सर्वां - શથી રૂક્ષ સ્પર્શવાળો એક દેશમાં ગુરૂ સ્પવાળા અને અનેક દેશોમાં લઘુ स्पर्शवाको होय छे. २ अथवा ते 'सर्व': कर्कशः सर्व उष्णः सर्वो रुक्षः देशाः गुरुकाः देशः लघुकः ३' पोताना सर्वांशधी ईश स्पर्शवाणी सर्वांशथी ઉષ્ણ સ્પર્શ વાળો સર્વાશથી રૂક્ષ સ્પર્શીવાળો અનેક દેશમાં ગુરૂ સ્પર્શ વાળો भने देशमां बघु स्पर्शवाणी होय छे उ अथवा ते 'सर्व' : फर्कशः सर्व उष्णः सर्वो रूक्षः देशाः गुरुकाः देशाः लघुकाः ४ ' पोताना सर्वाशथी ते श
સ્પ વાળા સર્વાંશથી ઉષ્ણુ સ્પવાળા સર્વાંશથી રૂક્ષ સ્પર્શવાળો અને અનેક દેશેાથી ગુરૂ સ્પર્શીવાળો અને અનેક દેશેાથી લઘુ સ્પર્શીવાળો હોય છે. ૪ આ પ્રમાણે આ સેાળ ભગા છે કે જેના આડભંગા પહેલા બતાવ્યા છે અને આઠ આ કર્કશ પની બધે જ મુખ્યતા રાખીને અને શીત પના ફેરફારથી
શ્રી ભગવતી સૂત્ર : ૧૩