Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुरलगतवर्णादि नि० ८६१ प्रथमः १, 'सडे कवडे सव्वे गरुए देसे सीए देसे उलिणे देसे निद्धे देसा लुक्खा २' सर्वः कर्कशः स गुरुको देशः शीतो देश उष्णो देशः स्निग्धो देशा रूझा इति द्वितीयः २, सर्वः कर्कशः सो गुरुकः देशः शीतो देश उष्णो देशाः स्निग्धा देशो रूक्ष इति तृतीयः ३, सर्वः कर्कशः सवों गुरुको देशः शीतो देशा उष्णा देशः स्निग्यो देशो रूक्ष इति चतुर्थः ४, ‘एवं जाव सव्वे कक्खडे सो गरुए देसा सीया देसा उसिणा देसा निद्धा देमा लुक्खा १६' एकदेश में रूक्ष स्पर्शवाला हो सकता है १, अथवा-'सव्वे कक्खडे, सव्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा २' सर्वाश में वह कर्कश, सर्वाश में गुरु, एकदेश में शीत, एकदेश में उष्ण, एक देश में स्निग्ध, अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, अथवा-'सर्वः कर्कर सबों गुरुकः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः देशो रूक्षः' सर्वांश में कर्कश, सर्वांश में गुरु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३ अथवा-'सर्वः कर्कशः सर्वः गुरुकः, देशः शीतः, देशा उष्णाः देशः स्निग्धः, देशो रूक्षः ४' सर्वाश में वह कर्कश, सर्वाश में गुरु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और एकदेश में रूक्ष पर्शवाला हो सकता है ४ 'एवं जाव रूग्वे कक्खडे, सव्वे गरुए, देसा सीया, देसा उसिणा देसा निद्धा, देसा लुक्खा १६' इस प्रकार से वह यावत् सर्वांश में
देशमा ३५ ५५ वाणी डाय छ. १ ५१! 'सम्वे कक्खडे, सम्वे गरुए, देसे सीए, देसे उसिणे, देसे निद्धे देसा लुक्खा२' सशिथी श સર્વાશથી ગુરૂ એક દેશમાં શીત એક દેશમાં ઉણુ એક દેશમાં સ્નિગ્ધ અને मन देशमा ३६ ५५ पाणी य छ २ अथवा ते 'सर्वः कर्कशः, सर्वो गुरुकः देशः शीतः देश उष्णः देशाः स्निग्धः: देशो रूक्षः ३' सशिथी સર્વાશથી ગુરૂ એકદેશમાં શીત એકદેશમાં ઉણુ અનેક દેશોમાં સિન અને એકદેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. ૩ અથવા તે 'सर्वः कर्कशः सर्व: गुरुकः देशः शीतः देशा उष्णाः देशः स्निग्धा देशो रक्षः ४' पाताना साथी ४४४ साशथी २३ मे शमां શીત અનેક દેશોમાં ઉષ્ણુ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પશે. पाणे य छे ४ ‘एवं जाव सम्वे कक्खडे सव्वे गरुए देसा सीया देसा उसिणा देखा निद्धा देसा लुक्खा१६' मा रीते यावत् ते पाताना साथी
શ્રી ભગવતી સૂત્ર : ૧૩