Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८७६
भगवती सूत्रे
देश उष्णो देशः स्निग्धो देशा रूक्षा इति द्वितीयः २ । सर्वः कर्क शो देशी गुरुको देशो लघुको देशाः शीताः देश उष्णो देशाः स्निग्धा देशो रूक्ष इति तृतीयो मङ्गः ३, सर्व कर्कशो देशी गुरुको देशो लघुको देशाः शीताः देश उष्णो देशाः देशा रूक्षा इति चतुर्थः ४ । 'सन्ने कक्खडे देसे गरुए देसे लहुए देसा सीया देसा उसिणा देसे निद्धे देसे दुक्खे४' सर्वः कर्कशो देशी गुरुको देशो गुरुकः, देशो लघुकः, देशाः शीनाः, देश उष्णः, देशः स्निग्धः देशाः रूक्षाः २' यह इसका द्वितीय भंग है इसके अनुसार सर्वांश में वह कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एक देश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ इसका तृतीय भङ्ग इस प्रकार से है - 'सर्वः 'कर्कशः, देशो गुरुकः, देशः लघुकः, देशाः शीताः, देश उष्णः, देशाः स्निग्धा देशो रूक्षः ३' इसके वह सर्वांश में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और एकदेश में रूक्ष स्पर्शचाला हो सकता है, इसका चतुर्थ भंग इस प्रकार से है - 'सर्वः कर्कशः, देशी गुरुकः, देशो लघुकः, देशाः शीताः, देश उष्णः, देशाः स्निग्धाः, देशाः रूक्षा' इसके अनुसार वह सर्वांश में कर्कश, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष हो सकता है ४ 'सव्वे कक्खडे देसे गरुए, देसे लहुए देसा
वाणी हाय छे. १ अथवा ते 'सर्वः कर्कशः देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रूक्षाः २' ते पोताना सर्वांशथी ईश એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશેામાં શીત એકદેશમાં ઉષ્ણ येऊ देशमां स्निग्ध भने अने शोभां इस स्पर्शवाणी होय छे. २ 'सर्वः कर्कशः देशो गुरुकः देशः लघुकः देशाः शीतः देश उष्गः देशाः स्निग्धाः देशो रूक्षः ३' ते पोताना सर्वांशी शो देशमां गु३ हे देशमां बघु અનેક દેશામાં શીત, એક દેશમાં ઉષ્ણુ, અનેક દેશેામાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શીવાળા હોય છે. આ રીતે આ ત્રીજો ભંગ છે. અથવા તે 'सर्वः कर्कशः देशो गुरुकः देशो लघुकः, देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रुक्षाः ४' ते पोताना सर्वांशथी अंश मेऽद्देशमां गु३ उद्देशभां લઘુ અનેક દેશેામાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શીવાળે! હાય છે. આ રીતે આ ચેથા ભંગ છે. ૪ मथवा ते 'सव्वे कक्खडे देसे गरुर देखे लहुए देसा सीया देसा उक्षिणा देसे
શ્રી ભગવતી સૂત્ર : ૧૩