Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिके सप्ताष्टस्पर्शगतभङ्गनि०८८१ उष्णाः देशाः स्निग्धाः देशा रूक्षा इत्यष्टमा ८ । सर्वः कर्कशो देशो गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति नवमः ९। सर्वः कर्क शो देशो गुरुको देशा लघुकाः देशाः शीताः देश उष्णो देशः स्निग्धो देशा स्निग्ध और एकदेश में रूक्ष हो सकता है ऐसा यह सातवां भंग है 'सर्वः कर्कशः, देशो गुरुका, देशा लघुकाः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः ८' अथवा-सर्वाश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है-ऐसा यह आठवां भंग है 'सर्वः कर्कशः, देशो गुरुका, देशा लघुकाः, देशाः शीता, देश उष्णः, देशः स्निग्धः, देशः रूक्षः' अथवा-सर्वाश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उडण, एकदेश में स्निग्ध, और एकदेश में रुक्ष स्पर्श वाला हो सकता है ऐसा यह नौवां भंग है 'सर्वः कर्कशः, देशो गुरुकः, देशाः लघुकाः, देशाः शीताः, देश उष्णः, देशः स्निग्धः, देशाः लक्षा:' अथवा-सर्वाश में वह कर्कश, एकदेश में गुरु, अनेक देशों में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्श याला हो सकता है ऐसा यह १०वां भंग है 'सर्वः દેશમાં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં સ્નિગ્ધ અને એક દેશમાં ३१ २५शवाजी साय छे. या सातभा छ. ७ अथवा ते 'सर्व': कर्कशः देशो गुरुकः देशाः लघुका: देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः८' પિતાને સર્વાશથી કર્કશ એક દેશમાં ગુરૂ અનેક દેશમાં લઘુ એક દેશમાં શીત અનેક દેશોમાં ઉષ્ણ અનેક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ २५वा डाय छे. शत मा भी 1 छ. ८ अथवा ते 'सर्व: कर्कशः देशो गुरुकः देशाः लघुकाः देशाः शीताः देश उष्णः देशः स्निग्धः देशः
ક્ષ' પિતાના સર્વાશથી તે કર્કશ એકદેશમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત એક દેશમાં ઉષ્ણ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં ३क्ष १५ वाणी डाय छे. 24 न१मे छे. ८ अथवा ते 'सर्वः कर्कशः देशो गुरुकः देशाः लघुकाः देशाः शीताः देशः उष्णः देशः स्निग्धः देशाः रूक्षाः१०३ પિતાના સર્વાશથી કર્કશ એક દેશમાં ગુરૂ અનેક દેશોમાં લઘુ અનેક દેશોમાં શીત એક દેશમાં ઉણું એક દેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શ वाणे होय छे. शत भा सभी छे. १० मा त 'सर्व': कर्कशः
भ० १११
શ્રી ભગવતી સૂત્ર : ૧૩