Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८८०
भगवतीसूत्रे
उष्णाः देशः स्निग्धो देशो रूम इति पञ्चमः ५ | सर्व : वर्कशो देशी गुरुको देशा लघुकाः देशः शीतो देशा उष्णः देशः स्निग्धो देशा रुक्षा इति षष्ठः ६ । सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति सप्तमः । सर्वः कर्कशो देशी गुरुको देशा लघुकाः देशः शीतो देशा में गुरु, अनेक देशों में लघु, एकदेश में शीन, एकदेश में उष्ण, अनेक देशों में स्निग्ध एवं अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ऐसा यह चतुर्थ भंग है, 'सर्वः कर्कशः, देशी गुरुकः, देशा लघुकाः, देशः शीतः, देशा उष्णाः, देशः स्निग्वः, देशो रूक्षः ५' अथवा - सर्वांश में कर्कश, एकदेश में गुरु, अनेक देशों मे लघु, एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध, और एक देश में रूक्ष वाला हो सकता है ५, 'सर्वः कर्कशः, देशः गुरुका, देशाः लघुकाः, देशः शीतः, देशा उष्णाः, देशः स्निग्धः, देशाः रुक्षाः ६' अथवावह सर्वांश में कर्कश, एकदेश में गुरु, अनेक देशों में लघु एक देश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता हैं, ऐसा यह छट्टा भंग है, 'सर्वः कर्कशश: देशो गुरुकः देशाः लघु काः, देशः शीतः, देशा उष्णाः, देशाः स्निग्धाः, देशो रूक्षः ७' अथवा - सर्वांश में वह कर्कश एकदेश में गुरु, अनेक देशों में लघु एकदेश में शीत अनेक देशों में उष्ण, अनेक देशों में
શથી કશ એક દેશમાં ગુરૂ અનેક દેશેામાં લઘુ એક દેશમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશેામાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ ૫ વાળા होय छे. ये रीते या थोथे। लौंग छे. ४ अथवा ते 'सर्व': कर्कशः देशो गुरुकः देशा लघुकाः देशः शीतः देशा उष्णाः देशः स्निग्धः देशो रुक्षः ५' પેાતાના સર્વાશથી તે કશ એક દેશમાં ગુરૂ અનેક દેશમાં ૯ઘુ એક દેશમાં શીત અનેક દેશેામાં ઉષ્ણુ એક દેશમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ પ वाणी होय छे. या पांयभी लौंग छे, ५ अथवा ते 'सर्व': कर्कशः देशः गुरुकः देशाः लघुकाः देशः शीतः देशा उष्णाः देशः स्निग्वः देशाः रूक्षाः ६' પેાતાના સર્વાશથી તે કકશ એક દેશમાં શુરૂ અનેક દેશેામાં લઘુ એક દેશમાં શીત અનેક દેશેામાં ઉષ્ણુ એક દેશમાં સ્નિગ્ધ અને અનેક દેશેામાં ३क्ष स्पर्शवाणी होय छे. मेरीने या छठ्ठी लौंग छे. ६ अथवा ते 'सर्व' : कर्कशः देशो गुरुकः देशाः लघुकाः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो રા' પેાતાના સર્વાશથી કર્કશ એક દેશમાં ગુરૂ અનેક દેશેામાં લઘુ એક
શ્રી ભગવતી સૂત્ર : ૧૩